Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 9. Campeyyakkhandhako >> 238. Pārivāsikādikathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
238. Pārivāsikādikathā Далее >>
Закладка

393. Pārivāsikacatuttho ce, bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso abbheyya – akammaṃ na ca karaṇīyaṃ. Mūlāya paṭikassanārahacatuttho ce, bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso abbheyya – akammaṃ na ca karaṇīyaṃ. Mānattārahacatuttho ce, bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso abbheyya – akammaṃ na ca karaṇīyaṃ. Mānattacārikacatuttho ce, bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso abbheyya – akammaṃ na ca karaṇīyaṃ. Abbhānārahacatuttho ce, bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso abbheyya – akammaṃ na ca karaṇīyaṃ.

пали english - Khematto Bhikkhu Комментарии
393.Pārivāsikacatuttho ce, bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso abbheyya – akammaṃ na ca karaṇīyaṃ. “Monks, if (a Saṅgha with) one on probation as the fourth should grant probation, send back to the beginning, or grant penance; if (a Saṅgha with him) as the twentieth should rehabilitate, it is not a transaction and is not to be done.
Mūlāya paṭikassanārahacatuttho ce, bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso abbheyya – akammaṃ na ca karaṇīyaṃ. “Monks, if (a Saṅgha with) one deserving to be sent back to the beginning as the fourth should grant probation, send back to the beginning, or grant penance; if (a Saṅgha with him) as the twentieth should rehabilitate, it is not a transaction and is not to be done.
Mānattārahacatuttho ce, bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso abbheyya – akammaṃ na ca karaṇīyaṃ. “Monks, if (a Saṅgha with) one deserving penance as the fourth should grant probation, send back to the beginning, or grant penance; if (a Saṅgha with him) as the twentieth should rehabilitate, it is not a transaction and is not to be done.
Mānattacārikacatuttho ce, bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso abbheyya – akammaṃ na ca karaṇīyaṃ. “Monks, if (a Saṅgha with) one observing penance as the fourth should grant probation, send back to the beginning, or grant penance; if (a Saṅgha with him) as the twentieth should rehabilitate, it is not a transaction and is not to be done.
Abbhānārahacatuttho ce, bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso abbheyya – akammaṃ na ca karaṇīyaṃ. “Monks, if (a Saṅgha with) one deserving rehabilitation as the fourth should grant probation, send back to the beginning, or grant penance; if (a Saṅgha with him) as the twentieth should rehabilitate, it is not a transaction and is not to be done.