Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 8. Cīvarakkhandhako >> 231. Duggahitasuggahitādikathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
231. Duggahitasuggahitādikathā Далее >>
Закладка

377. Tena kho pana samayena āyasmā revato aññatarassa bhikkhuno hatthe āyasmato sāriputtassa cīvaraṃ pāhesi – "imaṃ cīvaraṃ therassa dehī"ti. Atha kho so bhikkhu antarāmagge āyasmato revatassa vissāsā taṃ cīvaraṃ aggahesi. Atha kho āyasmā revato āyasmatā sāriputtena samāgantvā pucchi – "ahaṃ, bhante, therassa cīvaraṃ pāhesiṃ. Sampattaṃ taṃ cīvara"nti? "Nāhaṃ taṃ, āvuso, cīvaraṃ passāmī"ti. Atha kho āyasmā revato taṃ bhikkhuṃ etadavoca – "ahaṃ, āvuso, āyasmato hatthe therassa cīvaraṃ pāhesiṃ. Kahaṃ taṃ cīvara"nti? "Ahaṃ, bhante, āyasmato vissāsā taṃ cīvaraṃ aggahesi"nti. Bhagavato etamatthaṃ ārocesuṃ.

пали english - Khematto Bhikkhu Комментарии
377.Tena kho pana samayena āyasmā revato aññatarassa bhikkhuno hatthe āyasmato sāriputtassa cīvaraṃ pāhesi – "imaṃ cīvaraṃ therassa dehī"ti. Then on that occasion Ven. Revata sent a robe-cloth in a certain monk’s hand to Ven. Sāriputta, (saying,) “Give this robe-cloth to the elder.”
Atha kho so bhikkhu antarāmagge āyasmato revatassa vissāsā taṃ cīvaraṃ aggahesi. Then, while on the road, the monk took the robe-cloth on trust in Ven. Revata.
Atha kho āyasmā revato āyasmatā sāriputtena samāgantvā pucchi – "ahaṃ, bhante, therassa cīvaraṃ pāhesiṃ. Then Ven. Revata, meeting Ven. Sāriputta, asked him, “Venerable sir, I sent the elder a robe-cloth.
Sampattaṃ taṃ cīvara"nti? Did you get it?”
"Nāhaṃ taṃ, āvuso, cīvaraṃ passāmī"ti. “Friend, I didn’t see that robe-cloth.”
Atha kho āyasmā revato taṃ bhikkhuṃ etadavoca – "ahaṃ, āvuso, āyasmato hatthe therassa cīvaraṃ pāhesiṃ. Then Ven. Revata said to the monk, “Friend, I sent a robe in the venerable one’s (your) hand to the elder.
Kahaṃ taṃ cīvara"nti? Where is it?”
"Ahaṃ, bhante, āyasmato vissāsā taṃ cīvaraṃ aggahesi"nti. “Venerable sir, I took the robe-cloth on trust in the venerable one (you).”
Bhagavato etamatthaṃ ārocesuṃ. They reported the matter to the Blessed One.