Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 8. Cīvarakkhandhako >> 221. Pacchimavikappanupagacīvarādikathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 221. Pacchimavikappanupagacīvarādikathā Далее >>
Закладка

Pañcime, bhikkhave, paccayā uttarāsaṅgassa nikkhepāya - pe - antaravāsakassa nikkhepāya – gilāno vā hoti, vassikasaṅketaṃ vā hoti, nadīpāraṃ gantuṃ vā hoti, aggaḷaguttivihāro vā hoti, atthatakathinaṃ vā hoti. Ime kho, bhikkhave, pañca paccayā uttarāsaṅgassa antaravāsakassa nikkhepāya.

пали english - Khematto Bhikkhu Комментарии
Pañcime, bhikkhave, paccayā uttarāsaṅgassa nikkhepāya - pe - antaravāsakassa nikkhepāya – gilāno vā hoti, vassikasaṅketaṃ vā hoti, nadīpāraṃ gantuṃ vā hoti, aggaḷaguttivihāro vā hoti, atthatakathinaṃ vā hoti. “Monks, there are these five reasons for putting aside the upper robe: One is sick, there is sign of rain, one is crossing a river, the dwelling is protected with a latch, or the kaṭhina has been spread.
Ime kho, bhikkhave, pañca paccayā uttarāsaṅgassa antaravāsakassa nikkhepāya. These are the five reasons for putting aside the upper robe.