| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Pañcime, bhikkhave, paccayā uttarāsaṅgassa nikkhepāya - pe - antaravāsakassa nikkhepāya – gilāno vā hoti, vassikasaṅketaṃ vā hoti, nadīpāraṃ gantuṃ vā hoti, aggaḷaguttivihāro vā hoti, atthatakathinaṃ vā hoti. Ime kho, bhikkhave, pañca paccayā uttarāsaṅgassa antaravāsakassa nikkhepāya. |
| пали | english - Khematto Bhikkhu | Комментарии |
| Pañcime, bhikkhave, paccayā uttarāsaṅgassa nikkhepāya - pe - antaravāsakassa nikkhepāya – gilāno vā hoti, vassikasaṅketaṃ vā hoti, nadīpāraṃ gantuṃ vā hoti, aggaḷaguttivihāro vā hoti, atthatakathinaṃ vā hoti. | “Monks, there are these five reasons for putting aside the upper robe: One is sick, there is sign of rain, one is crossing a river, the dwelling is protected with a latch, or the kaṭhina has been spread. | |
| Ime kho, bhikkhave, pañca paccayā uttarāsaṅgassa antaravāsakassa nikkhepāya. | These are the five reasons for putting aside the upper robe. |