Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 8. Cīvarakkhandhako >> 221. Pacchimavikappanupagacīvarādikathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 221. Pacchimavikappanupagacīvarādikathā Далее >>
Закладка

Tena kho pana samayena āyasmā ānando assatiyā santaruttarena gāmaṃ piṇḍāya pāvisi. Bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ – "nanu, āvuso ānanda, bhagavatā paññattaṃ – 'na santaruttarena gāmo pavisitabbo'ti? Kissa tvaṃ, āvuso ānanda, santaruttarena gāmaṃ paviṭṭho"ti? "Saccaṃ, āvuso, bhagavatā paññattaṃ – 'na santaruttarena gāmo pavisitabbo'ti. Api cāhaṃ assatiyā paviṭṭho"ti. Bhagavato etamatthaṃ ārocesuṃ.

пали english - Khematto Bhikkhu Комментарии
Tena kho pana samayena āyasmā ānando assatiyā santaruttarena gāmaṃ piṇḍāya pāvisi. Now at that time Ven. Ānanda, out of a lapse in mindfulness, entered the village wearing just an upper and lower robe.
Bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ – "nanu, āvuso ānanda, bhagavatā paññattaṃ – 'na santaruttarena gāmo pavisitabbo'ti? The monks said to him, “Friend Ānanda, wasn’t it laid down by the Blessed One that, ‘One should not enter the village with just an upper and lower robe?’
Kissa tvaṃ, āvuso ānanda, santaruttarena gāmaṃ paviṭṭho"ti? Why did you enter the village wearing just an upper and lower robe?”
"Saccaṃ, āvuso, bhagavatā paññattaṃ – 'na santaruttarena gāmo pavisitabbo'ti. “Friends, it’s true that it was laid down by the Blessed One that, ‘One should not enter the village with just an upper and lower robe.’
Api cāhaṃ assatiyā paviṭṭho"ti. It’s just that I entered out of a lapse in mindfulness.”
Bhagavato etamatthaṃ ārocesuṃ. They reported the matter to the Blessed One.