Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 8. Cīvarakkhandhako >> 219. Visākhāvatthu
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 219. Visākhāvatthu Далее >>
Закладка

351. "Kiṃ pana tvaṃ, visākhe, ānisaṃsaṃ sampassamānā tathāgataṃ aṭṭha varāni yācasī"ti? "Idha, bhante, disāsu vassaṃvuṭṭhā bhikkhū sāvatthiṃ āgacchissanti bhagavantaṃ dassanāya. Te bhagavantaṃ upasaṅkamitvā pucchissanti – 'itthannāmo, bhante, bhikkhu kālaṅkato, tassa kā gati ko abhisamparāyo'ti? Taṃ bhagavā byākarissati sotāpattiphale vā sakadāgāmiphale vā anāgāmiphale vā arahatte vā. Tyāhaṃ upasaṅkamitvā pucchissāmi – 'āgatapubbā nu kho, bhante, tena ayyena sāvatthī'ti? Sace me vakkhanti – 'āgatapubbā tena bhikkhunā sāvatthī'ti niṭṭhamettha gacchissāmi – nissaṃsayaṃ me paribhuttaṃ tena ayyena vassikasāṭikā vā āgantukabhattaṃ vā gamikabhattaṃ vā gilānabhattaṃ vā gilānupaṭṭhākabhattaṃ vā gilānabhesajjaṃ vā dhuvayāgu vāti. Tassā me tadanussarantiyā pāmujjaṃ jāyissati, pamuditāya pīti jāyissati, pītimanāya kāyo passambhissati, passaddhakāyā sukhaṃ vediyissāmi, sukhiniyā cittaṃ samādhiyissati. Sā me bhavissati indriyabhāvanā balabhāvanā bojjhaṅgabhāvanā. Imāhaṃ, bhante, ānisaṃsaṃ sampassamānā tathāgataṃ aṭṭha varāni yācāmī"ti. "Sādhu sādhu, visākhe; sādhu kho tvaṃ, visākhe, imaṃ ānisaṃsaṃ sampassamānā tathāgataṃ aṭṭha varāni yācasi. Anujānāmi te, visākhe, aṭṭha varānī"ti. Atha kho bhagavā visākhaṃ migāramātaraṃ imāhi gāthāhi anumodi –

пали english - Khematto Bhikkhu Комментарии
351."Kiṃ pana tvaṃ, visākhe, ānisaṃsaṃ sampassamānā tathāgataṃ aṭṭha varāni yācasī"ti? “But, Visākhā, with what rewards in mind do you ask the eight boons of the Tathāgata?”
"Idha, bhante, disāsu vassaṃvuṭṭhā bhikkhū sāvatthiṃ āgacchissanti bhagavantaṃ dassanāya. “Here, lord, after the Rains retreat, monks from far away places will come to Sāvatthī to see the Blessed One.
Te bhagavantaṃ upasaṅkamitvā pucchissanti – 'itthannāmo, bhante, bhikkhu kālaṅkato, tassa kā gati ko abhisamparāyo'ti? “Having arrived, they will ask the Blessed One, ‘Lord, the monk named so-and-so has died. What is his destination, what his future state?’
Taṃ bhagavā byākarissati sotāpattiphale vā sakadāgāmiphale vā anāgāmiphale vā arahatte vā. “The Blessed One will answer about him, in terms of the fruit of stream-entry, of once-return, of non-return, or of arahantship.
Tyāhaṃ upasaṅkamitvā pucchissāmi – 'āgatapubbā nu kho, bhante, tena ayyena sāvatthī'ti? “Approaching them, I will ask, ‘Venerable sirs, did the master ever come to Sāvatthī?’
Sace me vakkhanti – 'āgatapubbā tena bhikkhunā sāvatthī'ti niṭṭhamettha gacchissāmi – nissaṃsayaṃ me paribhuttaṃ tena ayyena vassikasāṭikā vā āgantukabhattaṃ vā gamikabhattaṃ vā gilānabhattaṃ vā gilānupaṭṭhākabhattaṃ vā gilānabhesajjaṃ vā dhuvayāgu vāti. “If they tell me that he did come to Sāvatthī, then I will come to the conclusion that, ‘Undoubtedly the master used a rains-bathing cloth of mine, or a meal for newcomers, or a meal for those going away, or a meal for the sick, or a meal for those tending the sick, or medicine for the sick, or constant conjey.’
Tassā me tadanussarantiyā pāmujjaṃ jāyissati, pamuditāya pīti jāyissati, pītimanāya kāyo passambhissati, passaddhakāyā sukhaṃ vediyissāmi, sukhiniyā cittaṃ samādhiyissati. “For me, recollecting that, gladness will be born. When gladdened, rapture will be born. When enraptured at heart, my body will grow calm. My body calm, I will be sensitive to pleasure. When feeling pleasure, the mind will become concentrated.
Sā me bhavissati indriyabhāvanā balabhāvanā bojjhaṅgabhāvanā. “That will be the development of my (five) faculties, (five) strengths, and (seven) factors (for Awakening).
Imāhaṃ, bhante, ānisaṃsaṃ sampassamānā tathāgataṃ aṭṭha varāni yācāmī"ti. “It is with this reward in mind that I ask the eight boons of the Tathāgata.”
"Sādhu sādhu, visākhe; sādhu kho tvaṃ, visākhe, imaṃ ānisaṃsaṃ sampassamānā tathāgataṃ aṭṭha varāni yācasi. “Good, good, Visākhā. It’s good that you, with this reward in mind, ask the eight boons of the Tathāgata.
Anujānāmi te, visākhe, aṭṭha varānī"ti. “Visākhā, I allow the eight boons.”
Atha kho bhagavā visākhaṃ migāramātaraṃ imāhi gāthāhi anumodi – Then the Blessed One rejoiced in the merit of Visākhā, Migāra’s mother, with these verses: