Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 8. Cīvarakkhandhako >> 219. Visākhāvatthu
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 219. Visākhāvatthu Далее >>
Закладка

"Idha, bhante, bhikkhuniyo aciravatiyā nadiyā vesiyāhi saddhiṃ naggā ekatitthe nahāyanti. Tā, bhante, vesiyā bhikkhuniyo uppaṇḍesuṃ – 'kiṃ nu kho nāma tumhākaṃ, ayye, daharānaṃ [daharānaṃ daharānaṃ (sī.)] brahmacariyaṃ ciṇṇena, nanu nāma kāmā paribhuñjitabbā; yadā jiṇṇā bhavissatha tadā brahmacariyaṃ carissatha. Evaṃ tumhākaṃ ubho atthā pariggahitā bhavissantī'ti. Tā, bhante, bhikkhuniyo vesiyāhi uppaṇḍiyamānā maṅkū ahesuṃ. Asuci, bhante, mātugāmassa naggiyaṃ jegucchaṃ paṭikūlaṃ. Imāhaṃ, bhante, atthavasaṃ sampassamānā icchāmi bhikkhunisaṅghassa yāvajīvaṃ udakasāṭikaṃ dātu"nti.

пали english - Khematto Bhikkhu Комментарии
"Idha, bhante, bhikkhuniyo aciravatiyā nadiyā vesiyāhi saddhiṃ naggā ekatitthe nahāyanti. “There was the case, lord, when the bhikkhunīs were bathing naked in the Aciravatī River along with the prostitutes, at the same bathing spot.
Tā, bhante, vesiyā bhikkhuniyo uppaṇḍesuṃ – 'kiṃ nu kho nāma tumhākaṃ, ayye, daharānaṃ [daharānaṃ daharānaṃ (sī.)] brahmacariyaṃ ciṇṇena, nanu nāma kāmā paribhuñjitabbā; yadā jiṇṇā bhavissatha tadā brahmacariyaṃ carissatha. The prostitutes ridiculed the bhikkhunīs, “‘Ladies, why are you living the holy life when you’re young? Shouldn’t you partake in sensuality? When you’re old, then live the holy life.
Evaṃ tumhākaṃ ubho atthā pariggahitā bhavissantī'ti. That way both ends will be achieved.’
Tā, bhante, bhikkhuniyo vesiyāhi uppaṇḍiyamānā maṅkū ahesuṃ. “Being ridiculed by the prostitutes, the bhikkhunīs became embarrassed.
Asuci, bhante, mātugāmassa naggiyaṃ jegucchaṃ paṭikūlaṃ. Lord, the nakedness of a woman is vile, repulsive, and disgusting.
Imāhaṃ, bhante, atthavasaṃ sampassamānā icchāmi bhikkhunisaṅghassa yāvajīvaṃ udakasāṭikaṃ dātu"nti. “It is with this purpose in mind that I want to give the bhikkhunī Saṅgha water-bathing cloths for as long as I live.”