| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"Puna caparaṃ, bhante, gilānassa bhikkhuno sappāyāni bhesajjāni alabhantassa ābādho vā abhivaḍḍhissati, kālaṃkiriyā vā bhavissati. Tassa me gilānabhesajjaṃ paribhuttassa ābādho na abhivaḍḍhissati, kālaṃkiriyā na bhavissati. Imāhaṃ, bhante, atthavasaṃ sampassamānā icchāmi saṅghassa yāvajīvaṃ gilānabhesajjaṃ dātuṃ. |
| пали | english - Khematto Bhikkhu | Комментарии |
| "Puna caparaṃ, bhante, gilānassa bhikkhuno sappāyāni bhesajjāni alabhantassa ābādho vā abhivaḍḍhissati, kālaṃkiriyā vā bhavissati. | “Again, lord, for a sick monk not getting suitable medicine, his illness would increase or his death would come about. | |
| Tassa me gilānabhesajjaṃ paribhuttassa ābādho na abhivaḍḍhissati, kālaṃkiriyā na bhavissati. | Having taken my medicine for the sick, his illness would not increase and his death would not come about. | |
| Imāhaṃ, bhante, atthavasaṃ sampassamānā icchāmi saṅghassa yāvajīvaṃ gilānabhesajjaṃ dātuṃ. | It is with this purpose in mind that I want to give the Saṅgha medicine for the sick for as long as I live. |