Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 6. Bhesajjakkhandhako >> 184. Об ушедшем в бездомную жизнь в пожилом возрасте
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 184. Об ушедшем в бездомную жизнь в пожилом возрасте Далее >>
Закладка

Atha kho bhagavā ātumāyaṃ yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyaṃ bahuṃ phalakhādanīyaṃ uppannaṃ hoti. Atha kho bhikkhūnaṃ etadahosi – "kiṃ nu kho bhagavatā phalakhādanīyaṃ anuññātaṃ, kiṃ ananuññāta"nti? Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi, bhikkhave, sabbaṃ phalakhādanīya"nti.

пали english - Khematto Bhikkhu Комментарии
Atha kho bhagavā ātumāyaṃ yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Then the Blessed One, having stayed at Ātumā as long as he liked, set out on a wandering tour toward Sāvatthī.
Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Then, traveling by stages, he arrived at Sāvatthī.
Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. There at Sāvatthī, the Blessed One stayed in Jeta’s Grove, Anāthapiṇḍika’s Monastery.
Tena kho pana samayena sāvatthiyaṃ bahuṃ phalakhādanīyaṃ uppannaṃ hoti. Now at that time, in Sāvatthī, there was a great excess of non-staple fruit, but no one to make it allowable.
Atha kho bhikkhūnaṃ etadahosi – "kiṃ nu kho bhagavatā phalakhādanīyaṃ anuññātaṃ, kiṃ ananuññāta"nti? Then the thought occurred to the monks, “Which non-staple fruits have been allowed by the Blessed One, and which haven’t been allowed?”
Bhagavato etamatthaṃ ārocesuṃ. They reported the matter to the Blessed One.
"Anujānāmi, bhikkhave, sabbaṃ phalakhādanīya"nti. “Monks, I allow all fruit that is non-staple.”