Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 6. Bhesajjakkhandhako >> 181. Pañcagorasādianujānanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
181. Pañcagorasādianujānanā Далее >>
Закладка

299. Atha kho bhagavā bhaddiye yathābhirantaṃ viharitvā meṇḍakaṃ gahapatiṃ anāpucchā yena aṅguttarāpo tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehi. Assosi kho meṇḍako gahapati – "bhagavā kira yena aṅguttarāpo tena cārikaṃ pakkanto mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehī"ti. Atha kho meṇḍako gahapati dāse ca kammakare ca āṇāpesi – "tena hi, bhaṇe, bahuṃ loṇampi, telampi, taṇḍulampi, khādanīyampi sakaṭesu āropetvā āgacchatha, aḍḍhatelasāni ca gopālakasatāni aḍḍhatelasāni ca dhenusatāni ādāya āgacchantu, yattha bhagavantaṃ passissāma tattha taruṇena [dhāruṇhena (sī. syā.)] khīrena bhojessāmā"ti. Atha kho meṇḍako gahapati bhagavantaṃ antarāmagge kantāre sambhāvesi. Atha kho meṇḍako gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho meṇḍako gahapati bhagavantaṃ etadavoca – "adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho meṇḍako gahapati bhagavato adhivāsanaṃ viditvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

пали english - Khematto Bhikkhu Комментарии
299.Atha kho bhagavā bhaddiye yathābhirantaṃ viharitvā meṇḍakaṃ gahapatiṃ anāpucchā yena aṅguttarāpo tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehi. Then the Blessed One, having stayed at Bhaddiya as long as he liked, without informing Meṇḍaka the householder, set out on a wandering tour toward Aṅguttarāpa, along with a large Saṅgha of monks—1,250 monks.
Assosi kho meṇḍako gahapati – "bhagavā kira yena aṅguttarāpo tena cārikaṃ pakkanto mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehī"ti. Meṇḍaka the householder heard that, “The Blessed One, they say, has set out on a wandering tour toward Aṅguttarāpa, along with a large Saṅgha of monks—1,250 monks.”
Atha kho meṇḍako gahapati dāse ca kammakare ca āṇāpesi – "tena hi, bhaṇe, bahuṃ loṇampi, telampi, taṇḍulampi, khādanīyampi sakaṭesu āropetvā āgacchatha, aḍḍhatelasāni ca gopālakasatāni aḍḍhatelasāni ca dhenusatāni ādāya āgacchantu, yattha bhagavantaṃ passissāma tattha taruṇena [dhāruṇhena (sī. syā.)] khīrena bhojessāmā"ti. So he commanded his slaves and workmen, “I say, in that case, load up a lot of salt, oil, rice, and non-staple foods into carts, and come along. And have 1,250 cowherds come along, taking 1,250 milk-cows. Wherever we see the Blessed One, we’ll serve him with stream-warm1 milk.” Comm. KT: 1. Apparently this was an idiom for fresh milk and the stream refers to the stream of milk coming out of the udder. The Burmese edition has ...
Все комментарии (1)
Atha kho meṇḍako gahapati bhagavantaṃ antarāmagge kantāre sambhāvesi. Then Meṇḍaka the householder met up with the Blessed One along a desolate stretch of road.
Atha kho meṇḍako gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. So he went to the Blessed One and, on arrival, having bowed down to the Blessed One, stood to one side.
Ekamantaṃ ṭhito kho meṇḍako gahapati bhagavantaṃ etadavoca – "adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. As he was standing there, he said to the Blessed One, “Lord, may the Blessed One acquiesce to my meal tomorrow, together with the Saṅgha of monks.”
Adhivāsesi bhagavā tuṇhībhāvena. The Blessed One acquiesced with silence.
Atha kho meṇḍako gahapati bhagavato adhivāsanaṃ viditvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Then Meṇḍaka the householder, understanding the Blessed One’s acquiescence, got up from his seat, bowed down to him, circumambulated him, keeping him to his right, and left.