Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 6. Bhesajjakkhandhako >> 177. Licchavīvatthu
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 177. Licchavīvatthu Далее >>
Закладка

Atha kho bhagavā koṭigāme yathābhirantaṃ viharitvā [mahāparinibbānasutte anusandhi aññathā āgato] yena nātikā [nādikā (sī. syā.)] tenupasaṅkami. Tatra sudaṃ bhagavā nātike viharati giñjakāvasathe. Atha kho ambapālī gaṇikā tassā rattiyā accayena sake ārāme paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – "kālo, bhante, niṭṭhitaṃ bhatta"nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena ambapāliyā gaṇikāya parivesanā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho ambapālī gaṇikā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho ambapālī gaṇikā bhagavantaṃ etadavoca – "imāhaṃ, bhante, ambavanaṃ buddhappamukhassa bhikkhusaṅghassa dammī"ti. Paṭiggahesi bhagavā ārāmaṃ. Atha kho bhagavā ambapāliṃ gaṇikaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā yena mahāvanaṃ tenupasaṅkami. Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.

пали english - Khematto Bhikkhu Комментарии
Atha kho bhagavā koṭigāme yathābhirantaṃ viharitvā [mahāparinibbānasutte anusandhi aññathā āgato] yena nātikā [nādikā (sī. syā.)] tenupasaṅkami. Then the Blessed One, having stayed at Koṭi Village as long as he liked, went to Nādika.
Tatra sudaṃ bhagavā nātike viharati giñjakāvasathe. There at Nādika the Blessed One stayed at the Brick House1. Comm. KT: 1. The order of events is switched here too—in DN 16 he goes to Nādika before meeting Ambapālī. They must be near each other, and it may be ...
Все комментарии (1)
Atha kho ambapālī gaṇikā tassā rattiyā accayena sake ārāme paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – "kālo, bhante, niṭṭhitaṃ bhatta"nti. Then Ambapālī the courtesan, at the end of the night—after having exquisite staple and non-staple food prepared in her own garden—announced the time to the Blessed One: “It’s time, lord. The meal is ready.”
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena ambapāliyā gaṇikāya parivesanā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Then the Blessed One, early in the morning, adjusted his under robe and—carrying his bowl & outer robe—went to Ambapālī the courtesan’s meal offering. On arrival, he sat down on a seat laid out, along with the Saṅgha of monks.
Atha kho ambapālī gaṇikā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ambapālī the courtesan, with her own hands, served and satisfied the Saṅgha of monks, with the Buddha at its head, with exquisite staple and non-staple food. Then, when the Blessed One had finished his meal and withdrawn his hand from the bowl, taking a low seat, she sat to one side.
Ekamantaṃ nisinnā kho ambapālī gaṇikā bhagavantaṃ etadavoca – "imāhaṃ, bhante, ambavanaṃ buddhappamukhassa bhikkhusaṅghassa dammī"ti. As she was sitting there, she said to the Blessed One, “Lord, I give this Ambapāli Grove to the Saṅgha of monks with the Buddha at its head.”
Paṭiggahesi bhagavā ārāmaṃ. The Blessed One accepted the garden.
Atha kho bhagavā ambapāliṃ gaṇikaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā yena mahāvanaṃ tenupasaṅkami. Then the Blessed One—having instructed, urged, roused, & encouraged Ambapālī the courtesan with a Dhamma talk—got up from his seat and left. [End of parallel with DN 16.]
Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. There at Vesālī the Blessed One stayed in the Hall with the Peaked Roof in the Great Forest.