Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 6. Bhesajjakkhandhako >> 174. Sunidhavassakāravatthu
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 174. Sunidhavassakāravatthu Далее >>
Закладка

Atha kho sunidhavassakārā magadhamahāmattā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho sunidhavassakārā magadhamahāmattā bhagavantaṃ etadavocuṃ – "adhivāsetu no bhavaṃ gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho sunidhavassakārā magadhamahāmattā bhagavato adhivāsanaṃ viditvā pakkamiṃsu. Atha kho sunidhavassakārā magadhamahāmattā paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesuṃ – "kālo, bho gotama, niṭṭhitaṃ bhatta"nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sunidhavassakārānaṃ magadhamahāmattānaṃ parivesanā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho sunidhavassakārā magadhamahāmattā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho sunidhavassakāre magadhamahāmatte bhagavā imāhi gāthāhi anumodi –

пали english - Khematto Bhikkhu Комментарии
Atha kho sunidhavassakārā magadhamahāmattā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu. Then Sunīdha & Vassakāra, the chief ministers of Magadha, went to the Blessed One and, on arrival, exchanged courteous greetings with him. After an exchange of friendly greetings & courtesies, they stood to one side.
Ekamantaṃ ṭhitā kho sunidhavassakārā magadhamahāmattā bhagavantaṃ etadavocuṃ – "adhivāsetu no bhavaṃ gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. As they were standing there, they said to the Blessed One, “May Master Gotama acquiesce to my meal tomorrow, together with the Saṅgha of monks.”
Adhivāsesi bhagavā tuṇhībhāvena. The Blessed One acquiesced with silence.
Atha kho sunidhavassakārā magadhamahāmattā bhagavato adhivāsanaṃ viditvā pakkamiṃsu. Then Sunīdha & Vassakāra, the chief ministers of Magadha, understanding the Blessed One’s acquiescence, got up from their seats and left1. Comm. KT: 1. Note that they don’t bow or circumambulate the Blessed One.
Все комментарии (1)
Atha kho sunidhavassakārā magadhamahāmattā paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesuṃ – "kālo, bho gotama, niṭṭhitaṃ bhatta"nti. As the night was ending, Sunīdha & Vassakāra, the chief ministers of Magadha, having ordered exquisite staple and non-staple food prepared, had the time announced to the Blessed One: “It’s time, Master Gotama. The meal is ready.”
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sunidhavassakārānaṃ magadhamahāmattānaṃ parivesanā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Then, early in the morning, having adjusted his under robe—carrying his bowl and robes—the Blessed One went to the meal-offering of Sunīdha & Vassakāra, the chief ministers of Magadha, and on arrival, sat down on a seat laid out, along with the Saṅgha of monks.
Atha kho sunidhavassakārā magadhamahāmattā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdiṃsu. Then Sunīdha & Vassakāra, the chief ministers of Magadha, with their own hands served and satisfied the Blessed One & the Saṅgha of monks with exquisite staple and non-staple foods. When the Blessed One had finished his meal and withdrawn his hand from the bowl, they sat to one side.
Ekamantaṃ nisinne kho sunidhavassakāre magadhamahāmatte bhagavā imāhi gāthāhi anumodi – As they were sitting there, the Blessed One gave his approval with these verses: