Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 6. Bhesajjakkhandhako >> 174. Sunidhavassakāravatthu
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
174. Sunidhavassakāravatthu Далее >>
Закладка

286. Tena kho pana samayena sunidhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya. Addasā kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo pāṭaligāme vatthūni pariggaṇhantiyo. Yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti, nīcānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – "ke nu kho te, ānanda, pāṭaligāme nagaraṃ māpentī"ti? "Sunidhavassakārā, bhante, magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāyā"ti. Seyyathāpi, ānanda, devehi tāvatiṃsehi saddhiṃ mantetvā, evameva kho, ānanda, sunidhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya. Idhāhaṃ, ānanda, rattiyā paccūsasamayaṃ paccuṭṭhāya addasaṃ dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo pāṭaligāme vatthūni pariggaṇhantiyo. Yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti, nīcānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yāvatā, ānanda, ariyaṃ āyatanaṃ, yāvatā vaṇippatho, idaṃ agganagaraṃ bhavissati pāṭaliputtaṃ puṭabhedanaṃ. Pāṭaliputtassa kho, ānanda, tayo antarāyā bhavissanti – aggito vā udakato vā abbhantarato vā mithubhedāti.

пали english - Khematto Bhikkhu Комментарии
286.Tena kho pana samayena sunidhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya. Now on that occasion, Sunīdha & Vassakāra, the chief ministers of Magadha, were building a fortified city at Pāṭali Village to preempt the Vajjians.
Addasā kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo pāṭaligāme vatthūni pariggaṇhantiyo. Then, getting up in the last watch of the night, the Blessed One, with the divine eye—purified and surpassing the human—saw many devas occupying sites in Pāṭali Village.
Yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. In the area where devas of great influence occupied sites, there the minds of the king’s royal ministers of great influence were inclined to build their homes.
Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. In the area where devas of middling influence occupied sites, there the minds of the king’s royal ministers of middling influence were inclined to build their homes.
Yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti, nīcānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. In the area where devas of low influence occupied sites, there the minds of the king’s royal ministers of low influence were inclined to build their homes.
Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – "ke nu kho te, ānanda, pāṭaligāme nagaraṃ māpentī"ti? So the Blessed One addressed Ven. Ānanda, “Ānanda, who is building a city at Pāṭali Village?”
"Sunidhavassakārā, bhante, magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāyā"ti. “Lord, Sunīdha & Vassakāra, the chief ministers of Magadha, are building a city at Pāṭali Village to preempt the Vajjians.”
Seyyathāpi, ānanda, devehi tāvatiṃsehi saddhiṃ mantetvā, evameva kho, ānanda, sunidhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya. “Ānanda, it’s as if they had consulted the devas of the Thirty-three: That’s how & Vassakāra, the chief ministers of Magadha, are building a city at Pāṭali Village to preempt the Vajjians.
Idhāhaṃ, ānanda, rattiyā paccūsasamayaṃ paccuṭṭhāya addasaṃ dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo pāṭaligāme vatthūni pariggaṇhantiyo. “Just now, Ānanda, getting up in the last watch of the night, I saw, with the divine eye—purified and surpassing the human—many devas occupying sites in Pāṭali Village.
Yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. “In the area where devas of great influence occupy sites, there the minds of the king’s royal ministers of great influence are inclined to build their homes.
Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. In the area where devas of middling influence occupy sites, there the minds of the king’s royal ministers of middling influence are inclined to build their homes.
Yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti, nīcānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. In the area where devas of low influence occupy sites, there the minds of the king’s royal ministers of low influence are inclined to build their homes.
Yāvatā, ānanda, ariyaṃ āyatanaṃ, yāvatā vaṇippatho, idaṃ agganagaraṃ bhavissati pāṭaliputtaṃ puṭabhedanaṃ. “Ānanda, as far as the sphere of the Aryans extends, as far as merchants’ roads extend, this will be the supreme city: Pāṭaliputta, where the seedpods (of the Pāṭali plant) break open.
Pāṭaliputtassa kho, ānanda, tayo antarāyā bhavissanti – aggito vā udakato vā abbhantarato vā mithubhedāti. There will be three dangers for Pāṭaliputta: from fire, from water, or from the breaking of internal alliances.”