Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 4. Pavāraṇākkhandhako >> 140. Dvevācikādipavāraṇā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 140. Dvevācikādipavāraṇā Далее >>
Закладка

"Suṇātu me, bhante, saṅgho. Ayaṃ brahmacariyantarāyo. Sace saṅgho tevācikaṃ pavāressati, appavāritova saṅgho bhavissati, athāyaṃ brahmacariyantarāyo bhavissati. Yadi saṅghassa pattakallaṃ, saṅgho dvevācikaṃ, ekavācikaṃ, samānavassikaṃ pavāreyyā"ti.

пали english - Khematto Bhikkhu Комментарии
"Suṇātu me, bhante, saṅgho. “‘Venerable sirs, may the Saṅgha listen to me.
Ayaṃ brahmacariyantarāyo. There is this celibacy-obstruction.
Sace saṅgho tevācikaṃ pavāressati, appavāritova saṅgho bhavissati, athāyaṃ brahmacariyantarāyo bhavissati. If the Saṅgha invites by three statements, the Saṅgha will not have (all) invited before this celibacy-obstruction occurs.’
Yadi saṅghassa pattakallaṃ, saṅgho dvevācikaṃ, ekavācikaṃ, samānavassikaṃ pavāreyyā"ti. “‘If the Saṅgha is ready, it should invite by two statements … by one statement … by equal Rains.’