Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 4. Pavāraṇākkhandhako >> 140. Dvevācikādipavāraṇā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 140. Dvevācikādipavāraṇā Далее >>
Закладка

Tena kho pana samayena kosalesu janapade aññatarasmiṃ āvāse tadahu pavāraṇāya mahābhikkhusaṅgho sannipatito hoti, parittañca anovassikaṃ [anovassakaṃ (ka.)] hoti, mahā ca megho uggato hoti. Atha kho tesaṃ bhikkhūnaṃ etadahosi – "ayaṃ kho mahābhikkhusaṅgho sannipatito, parittañca anovassikaṃ, mahā ca megho uggato. Sace saṅgho tevācikaṃ pavāressati, appavāritova saṅgho bhavissati, athāyaṃ megho pavassissati. Kathaṃ nu kho amhehi paṭipajjitabba"nti? Bhagavato etamatthaṃ ārocesuṃ. Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya mahābhikkhusaṅgho sannipatito hoti, parittañca anovassikaṃ hoti, mahā ca megho uggato hoti. Tatra ce bhikkhūnaṃ evaṃ hoti – "ayaṃ kho mahābhikkhusaṅgho sannipatito, parittañca anovassikaṃ, mahā ca megho uggato. Sace saṅgho tevācikaṃ pavāressati, appavāritova saṅgho bhavissati, athāyaṃ megho pavassissatī"ti. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

пали english - Khematto Bhikkhu Комментарии
Tena kho pana samayena kosalesu janapade aññatarasmiṃ āvāse tadahu pavāraṇāya mahābhikkhusaṅgho sannipatito hoti, parittañca anovassikaṃ [anovassakaṃ (ka.)] hoti, mahā ca megho uggato hoti. Now on that occasion, at a certain residence in the Kosalan countryside, on the day of the Invitation, a large Saṅgha of monks had gathered. There was limited space protected from the rain, and a great cloud had risen up.
Atha kho tesaṃ bhikkhūnaṃ etadahosi – "ayaṃ kho mahābhikkhusaṅgho sannipatito, parittañca anovassikaṃ, mahā ca megho uggato. Then the thought occurred to the monks, “This large Saṅgha of monks has gathered, there is limited space protected from the rain, and a great cloud has risen up.
Sace saṅgho tevācikaṃ pavāressati, appavāritova saṅgho bhavissati, athāyaṃ megho pavassissati. If the Saṅgha invites by three statements, the Saṅgha will not have (all) invited before this cloud rains down.
Kathaṃ nu kho amhehi paṭipajjitabba"nti? What should we do?”
Bhagavato etamatthaṃ ārocesuṃ. They reported the matter to the Blessed One.
Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya mahābhikkhusaṅgho sannipatito hoti, parittañca anovassikaṃ hoti, mahā ca megho uggato hoti. “Monks, there is the case where at a certain residence on the day of the Invitation a large Saṅgha of monks has gathered. “There is limited space protected from the rain, and a great cloud has risen up.
Tatra ce bhikkhūnaṃ evaṃ hoti – "ayaṃ kho mahābhikkhusaṅgho sannipatito, parittañca anovassikaṃ, mahā ca megho uggato. “If the thought occurs to the monks, ‘This large Saṅgha of monks has gathered, there is limited space protected from the rain, and a great cloud has risen up.
Sace saṅgho tevācikaṃ pavāressati, appavāritova saṅgho bhavissati, athāyaṃ megho pavassissatī"ti. If the Saṅgha invites by three statements, the Saṅgha will not have (all) invited before this cloud rains down,’
Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo – “(then) an experienced and competent monk should inform the Saṅgha: