Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 4. Pavāraṇākkhandhako >> 140. Dvevācikādipavāraṇā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 140. Dvevācikādipavāraṇā Далее >>
Закладка

Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya manussehi dānaṃ dentehi yebhuyyena ratti khepitā hoti. Atha kho tesaṃ bhikkhūnaṃ etadahosi – "manussehi dānaṃ dentehi yebhuyyena ratti khepitā. Sace saṅgho tevācikaṃ pavāressati, appavāritova saṅgho bhavissati, athāyaṃ ratti vibhāyissati. Kathaṃ nu kho amhehi paṭipajjitabba"nti? Bhagavato etamatthaṃ ārocesuṃ. Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya manussehi dānaṃ dentehi yebhuyyena ratti khepitā hoti. Tatra ce, bhikkhave, bhikkhūnaṃ evaṃ hoti – "manussehi dānaṃ dentehi yebhuyyena ratti khepitā. Sace saṅgho tevācikaṃ pavāressati, appavāritova saṅgho bhavissati, athāyaṃ ratti vibhāyissatī"ti, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

пали english - Khematto Bhikkhu Комментарии
Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya manussehi dānaṃ dentehi yebhuyyena ratti khepitā hoti. Now on that occasion, at a certain monastery on the day of the Invitation most of the day and night1 was spent with people giving gifts. Comm. KT: 1. ratti means either ‘night’ or one period of day and night, which in English is called a ‘day’.
Все комментарии (1)
Atha kho tesaṃ bhikkhūnaṃ etadahosi – "manussehi dānaṃ dentehi yebhuyyena ratti khepitā. Then the thought occurred to the monks, “Most of the day and night has been spent with these people giving gifts.
Sace saṅgho tevācikaṃ pavāressati, appavāritova saṅgho bhavissati, athāyaṃ ratti vibhāyissati. If the Saṅgha invites by three statements, the night will end and the Saṅgha will not have (all) invited.
Kathaṃ nu kho amhehi paṭipajjitabba"nti? What should we do?”
Bhagavato etamatthaṃ ārocesuṃ. They reported the matter to the Blessed One.
Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya manussehi dānaṃ dentehi yebhuyyena ratti khepitā hoti. “Monks, there is the case where, at a certain monastery on the day of the Invitation, most of the day and night is spent with people giving gifts.
Tatra ce, bhikkhave, bhikkhūnaṃ evaṃ hoti – "manussehi dānaṃ dentehi yebhuyyena ratti khepitā. “If the thought occurs to the monks there, ‘Most of the day and night has been spent with people giving gifts.
Sace saṅgho tevācikaṃ pavāressati, appavāritova saṅgho bhavissati, athāyaṃ ratti vibhāyissatī"ti, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo – If the Saṅgha invites by three statements, the night will end and the Saṅgha will not have (all) invited,’ “(then) an experienced and competent monk should inform the Saṅgha: