Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 4. Pavāraṇākkhandhako >> 124. Saṅghapavāraṇādippabhedā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 124. Saṅghapavāraṇādippabhedā Далее >>
Закладка

Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā te bhikkhū evamassu vacanīyā – "ahaṃ, bhante, āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmantā anukampaṃ upādāya. Passanto paṭikarissāmi. Dutiyampi - pe - tatiyampi ahaṃ, bhante, āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmantā anukampaṃ upādāya. Passanto paṭikarissāmī"ti.

пали english - Khematto Bhikkhu Комментарии
Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā te bhikkhū evamassu vacanīyā – "ahaṃ, bhante, āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. “A junior monk should arrange his upper robe over one shoulder, sit in the kneeling position with his hands placed palm-to-palm over the heart and say, “‘Venerable sirs, I invite the venerable ones to speak to me—out of sympathy—with regard to what is seen, heard, or suspected.
Vadantu maṃ āyasmantā anukampaṃ upādāya. [out of sympathy]
Passanto paṭikarissāmi. On seeing (the offense), I will make amends.
Dutiyampi - pe - tatiyampi ahaṃ, bhante, āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. “‘A second time, venerable sirs, I invite the venerable ones to speak to me—out of sympathy—with regard to what is seen, heard, or suspected. On seeing (the offense), I will make amends. “‘A third time, venerable sirs, I invite the venerable ones to speak to me—out of sympathy—with regard to what is seen, heard, or suspected.
Vadantu maṃ āyasmantā anukampaṃ upādāya. [of out sympathy]
Passanto paṭikarissāmī"ti. On seeing (the offense), I will make amends.’”