Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 3. Vassūpanāyikakkhandhako >> 110. Pañcannaṃ appahitepi anujānanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 110. Pañcannaṃ appahitepi anujānanā Далее >>
Закладка

196. Idha pana, bhikkhave, sāmaṇero gilāno hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya – "ahañhi gilāno, āgacchantu bhikkhū, icchāmi bhikkhūnaṃ āgata"nti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite – "gilānabhattaṃ vā pariyesissāmi, gilānupaṭṭhākabhattaṃ vā pariyesissāmi, gilānabhesajjaṃ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā"ti. Sattāhaṃ sannivatto kātabbo.

пали english - Khematto Bhikkhu Комментарии
196.Idha pana, bhikkhave, sāmaṇero gilāno hoti. “There is a case where a male novice falls sick.
So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya – "ahañhi gilāno, āgacchantu bhikkhū, icchāmi bhikkhūnaṃ āgata"nti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite – "gilānabhattaṃ vā pariyesissāmi, gilānupaṭṭhākabhattaṃ vā pariyesissāmi, gilānabhesajjaṃ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā"ti. “If he should send a messenger to the presence of the monks, (saying,) ‘Because I am sick, may the monks come. I want monks to come,’ “one may go on seven-day business even if not sent for, all the more if sent for, thinking, ‘I will look for a meal for the sick one or a meal for the one attending the sick or medicine for the sick; I will ask (after his health) or will tend to him.’
Sattāhaṃ sannivatto kātabbo. The return should be made in seven days.