Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya "saṅgho me kammaṃ akāsi, āgacchantu bhikkhū, icchāmi bhikkhūnaṃ āgata"nti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite – "kinti nu kho sammā vatteyya, lomaṃ pāteyya, netthāraṃ vatteyya, saṅgho taṃ kammaṃ paṭippassambheyyā"ti. Sattāhaṃ sannivatto kātabbo. |
пали | english - Khematto Bhikkhu | Комментарии |
Kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā. | “Or a Saṅgha has carried out a transaction against him—censure or demotion or banishment or reconciliation or suspension. | |
So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya "saṅgho me kammaṃ akāsi, āgacchantu bhikkhū, icchāmi bhikkhūnaṃ āgata"nti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite – "kinti nu kho sammā vatteyya, lomaṃ pāteyya, netthāraṃ vatteyya, saṅgho taṃ kammaṃ paṭippassambheyyā"ti. | “If he should send a messenger to the presence of the monks, (saying,) ‘(Because) the Saṅgha has carried out a transaction against me, may the monks come. I want monks to come,’ “one may go on seven-day business even if not sent for, all the more if sent for, thinking, ‘How then may he conduct himself properly, lower his hackles, and mend his ways so that the Saṅgha can rescind the transaction?’ | |
Sattāhaṃ sannivatto kātabbo. | The return should be made in seven days.” |