Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 2. Uposathakkhandhako >> 85. Pubbakaraṇānujānanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 85. Pubbakaraṇānujānanā Далее >>
Закладка

162. Tena kho pana samayena aññatarasmiṃ āvāse āvāsikā bhikkhū neva pānīyaṃ upaṭṭhāpenti, na paribhojanīyaṃ upaṭṭhāpenti. Āgantukā bhikkhū ujjhāyanti khiyyanti vipācenti – "kathañhi nāma āvāsikā bhikkhū neva pānīyaṃ upaṭṭhāpessanti, na paribhojanīyaṃ upaṭṭhāpessantī"ti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, pānīyaṃ paribhojanīyaṃ upaṭṭhāpetunti.

пали english - Khematto Bhikkhu Комментарии
162.Tena kho pana samayena aññatarasmiṃ āvāse āvāsikā bhikkhū neva pānīyaṃ upaṭṭhāpenti, na paribhojanīyaṃ upaṭṭhāpenti. Now on that occasion, at a certain monastery, the monks—inexperienced, incompetent— didn’t set out drinking water or washing water.
Āgantukā bhikkhū ujjhāyanti khiyyanti vipācenti – "kathañhi nāma āvāsikā bhikkhū neva pānīyaṃ upaṭṭhāpessanti, na paribhojanīyaṃ upaṭṭhāpessantī"ti. Incoming monks criticized and complained and spread it about, “How can the resident monks not set out drinking water or washing water?”
Bhagavato etamatthaṃ ārocesuṃ. They reported the matter to the Blessed One.
Anujānāmi, bhikkhave, pānīyaṃ paribhojanīyaṃ upaṭṭhāpetunti. “Monks, I allow you to set out drinking water and washing water.”