Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 2. Uposathakkhandhako >> 78. Saṃkhittena pātimokkhuddesādi
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
78. Saṃkhittena pātimokkhuddesādi Далее >>
Закладка

150. Atha kho bhikkhūnaṃ etadahosi – "kati nu kho pātimokkhuddesā"ti? Bhagavato etamatthaṃ ārocesuṃ. Pañcime, bhikkhave, pātimokkhuddesā – nidānaṃ uddisitvā avasesaṃ sutena sāvetabbaṃ. Ayaṃ paṭhamo pātimokkhuddeso. Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā avasesaṃ sutena sāvetabbaṃ. Ayaṃ dutiyo pātimokkhuddeso. Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā avasesaṃ sutena sāvetabbaṃ. Ayaṃ tatiyo pātimokkhuddeso. Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā dve aniyate uddisitvā avasesaṃ sutena sāvetabbaṃ. Ayaṃ catuttho pātimokkhuddeso. Vitthāreneva pañcamo. Ime kho, bhikkhave, pañca pātimokkhuddesāti.

пали english - Khematto Bhikkhu Комментарии
150.Atha kho bhikkhūnaṃ etadahosi – "kati nu kho pātimokkhuddesā"ti? Then the thought occurred to the monks, “How many (ways of) reciting the Pāṭimokkha are there?”
Bhagavato etamatthaṃ ārocesuṃ. They reported the matter to the Blessed One.
Pañcime, bhikkhave, pātimokkhuddesā – nidānaṃ uddisitvā avasesaṃ sutena sāvetabbaṃ. “Monks, there are these five (ways of) reciting the Pāṭimokkha: Having recited the nidāna, the rest may be announced as ‘heard.’
Ayaṃ paṭhamo pātimokkhuddeso. This is the first way of reciting the Pāṭimokkha.
Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā avasesaṃ sutena sāvetabbaṃ. “Having recited the nidāna, having recited the four pārājikas, the rest may be announced as ‘heard.’
Ayaṃ dutiyo pātimokkhuddeso. This is the second way of reciting the Pāṭimokkha.
Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā avasesaṃ sutena sāvetabbaṃ. “Having recited the nidāna, having recited the four pārājikas, having recited the thirteen saṅghadisesas, the rest may be announced as ‘heard.’
Ayaṃ tatiyo pātimokkhuddeso. This is the third way of reciting the Pāṭimokkha.
Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā dve aniyate uddisitvā avasesaṃ sutena sāvetabbaṃ. “Having recited the nidāna, having recited the four pārājikas, having recited the thirteen saṅghadisesas, having recited the two aniyatas, the rest may be announced as ‘heard.’
Ayaṃ catuttho pātimokkhuddeso. This is the fourth way of reciting the Pāṭimokkha.
Vitthāreneva pañcamo. “The fifth: in full detail.
Ime kho, bhikkhave, pañca pātimokkhuddesāti. “Monks, these are the five (ways of) reciting the Pāṭimokkha.”