Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
147. Asammatāya, bhikkhave, sīmāya aṭṭhapitāya, yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, yā tassa vā gāmassa gāmasīmā, nigamassa vā nigamasīmā, ayaṃ tattha samānasaṃvāsā ekuposathā. Agāmake ce, bhikkhave, araññe samantā sattabbhantarā, ayaṃ tattha samānasaṃvāsā ekuposathā. Sabbā, bhikkhave, nadī asīmā; sabbo samuddo asīmo; sabbo jātassaro asīmo. Nadiyā vā, bhikkhave, samudde vā jātassare vā yaṃ majjhimassa purisassa samantā udakukkhepā, ayaṃ tattha samānasaṃvāsā ekuposathāti. |
пали | english - Khematto Bhikkhu | Комментарии |
147.Asammatāya, bhikkhave, sīmāya aṭṭhapitāya, yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, yā tassa vā gāmassa gāmasīmā, nigamassa vā nigamasīmā, ayaṃ tattha samānasaṃvāsā ekuposathā. | “Monks, when a territory has not been authorized, not set aside, the village-territory or town-territory of the village or town on which one depends is (the territory for) common affiliation and a single Uposatha there. | |
Agāmake ce, bhikkhave, araññe samantā sattabbhantarā, ayaṃ tattha samānasaṃvāsā ekuposathā. | “In a non-village, in a wilderness, seven abbhantaras1 all around is the (territory for) common affiliation and a single Uposatha there. |
Comm. KT: 1. A Thai calculation puts seven abbhantaras at 98 meters; a Sri Lankan calculation, at 80. Все комментарии (1) |
Sabbā, bhikkhave, nadī asīmā; sabbo samuddo asīmo; sabbo jātassaro asīmo. | “Monks, an entire river is not a territory. An entire ocean is not a territory. An entire natural lake is not a territory. | |
Nadiyā vā, bhikkhave, samudde vā jātassare vā yaṃ majjhimassa purisassa samantā udakukkhepā, ayaṃ tattha samānasaṃvāsā ekuposathāti. | “In a river, ocean, or natural lake, (the area) a man of average size can splash water all around is the (territory for) common affiliation and a single Uposatha there.” |