Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 2. Uposathakkhandhako >> 69. Pātimokkhuddesānujānanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
69. Pātimokkhuddesānujānanā Далее >>
Закладка

133. Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – "yaṃnūnāhaṃ yāni mayā bhikkhūnaṃ paññattāni sikkhāpadāni, tāni nesaṃ pātimokkhuddesaṃ anujāneyyaṃ. So nesaṃ bhavissati uposathakamma"nti. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – idha mayhaṃ, bhikkhave, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi 'yaṃnūnāhaṃ yāni mayā bhikkhūnaṃ paññattāni sikkhāpadāni, tāni nesaṃ pātimokkhuddesaṃ anujāneyyaṃ. So nesaṃ bhavissati uposathakamma'nti. Anujānāmi, bhikkhave, pātimokkhaṃ uddisituṃ. Evañca pana, bhikkhave, uddisitabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

пали english - Khematto Bhikkhu Комментарии
133.Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – "yaṃnūnāhaṃ yāni mayā bhikkhūnaṃ paññattāni sikkhāpadāni, tāni nesaṃ pātimokkhuddesaṃ anujāneyyaṃ. Then, as the Blessed One was alone in seclusion, this train of thought arose in his awareness: “What if I were to allow the monks the recitation of a collection [Mv.II.3.4] of the rules I have laid down for them?
So nesaṃ bhavissati uposathakamma"nti. That will be their Uposatha transaction.”
Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – idha mayhaṃ, bhikkhave, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi 'yaṃnūnāhaṃ yāni mayā bhikkhūnaṃ paññattāni sikkhāpadāni, tāni nesaṃ pātimokkhuddesaṃ anujāneyyaṃ. Then, when it was evening, the Blessed One rose from seclusion and, having given a Dhamma talk with regard to this cause, to this incident, addressed the monks: “Monks, just now, as I was alone in seclusion, this train of thought arose in my awareness: ‘What if I were to allow the monks the recitation of a collection of the rules I have laid down for them?
So nesaṃ bhavissati uposathakamma'nti. That will be their Uposatha transaction.’
Anujānāmi, bhikkhave, pātimokkhaṃ uddisituṃ. “Monks, I allow you to recite the Pāṭimokkha.”
Evañca pana, bhikkhave, uddisitabbaṃ. “And, monks, it should be recited like this:
Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo – “An experienced and competent monk should inform the Saṅgha: