Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 1. Большой раздел >> 6. Pañcavaggiyakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 6. Pañcavaggiyakathā Далее >>
Закладка

22. "Tasmātiha, bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre [yaṃ dūre vā (syā.)] santike vā, sabbaṃ rūpaṃ – netaṃ mama, nesohamasmi, na meso attāti – evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, sabbā vedanā – netaṃ mama, nesohamasmi, na meso attāti – evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, sabbā saññā – netaṃ mama, nesohamasmi, na meso attāti – evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā, sabbe saṅkhārā – netaṃ mama, nesohamasmi, na meso attāti – evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ – netaṃ mama, nesohamasmi, na meso attāti – evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

пали english - Khematto Bhikkhu Комментарии
22."Tasmātiha, bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre [yaṃ dūre vā (syā.)] santike vā, sabbaṃ rūpaṃ – netaṃ mama, nesohamasmi, na meso attāti – evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. “Thus, monks, any form whatsoever that is past, future, or present; internal or external; blatant or subtle; common or sublime; far or near: Every form is to be seen with right discernment as it has come to be: ‘This is not mine. This is not my self. This is not what I am.’
Yā kāci vedanā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, sabbā vedanā – netaṃ mama, nesohamasmi, na meso attāti – evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. “Any feeling whatsoever that is past, future, or present; internal or external; blatant or subtle; common or sublime; far or near: Every feeling is to be seen with right discernment as it has come to be: ‘This is not mine. This is not my self. This is not what I am.’
Yā kāci saññā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, sabbā saññā – netaṃ mama, nesohamasmi, na meso attāti – evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. “Any perception whatsoever that is past, future, or present; internal or external; blatant or subtle; common or sublime; far or near: Every perception is to be seen with right discernment as it has come to be: ‘This is not mine. This is not my self. This is not what I am.’
Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā, sabbe saṅkhārā – netaṃ mama, nesohamasmi, na meso attāti – evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. “Any fabrications whatsoever that are past, future, or present; internal or external; blatant or subtle; common or sublime; far or near: Every fabrication is to be seen with right discernment as it has come to be: ‘This is not mine. This is not my self. This is not what I am.’
Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ – netaṃ mama, nesohamasmi, na meso attāti – evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. “Any consciousness whatsoever that is past, future, or present; internal or external; blatant or subtle; common or sublime; far or near: Every consciousness is to be seen with right discernment as it has come to be: ‘This is not mine. This is not my self. This is not what I am.’