Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 1. Большой раздел >> 41. Rāhulavatthu
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 41. Rāhulavatthu Далее >>
Закладка

Atha kho bhagavā kapilavatthusmiṃ yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato sāriputtassa upaṭṭhākakulaṃ āyasmato sāriputtassa santike dārakaṃ pāhesi – "imaṃ dārakaṃ thero pabbājetū"ti. Atha kho āyasmato sāriputtassa etadahosi – "bhagavatā paññattaṃ 'na ekena dve sāmaṇerā upaṭṭhāpetabbā'ti. Ayañca me rāhulo sāmaṇero. Kathaṃ nu kho mayā paṭipajjitabba"nti? Bhagavato etamatthaṃ ārocesi. Anujānāmi, bhikkhave, byattena bhikkhunā paṭibalena ekena dve sāmaṇere upaṭṭhāpetuṃ, yāvatake vā pana ussahati ovadituṃ anusāsituṃ tāvatake upaṭṭhāpetunti.

пали english - Khematto Bhikkhu Комментарии
Atha kho bhagavā kapilavatthusmiṃ yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Then the Blessed One, having stayed at Kapilavatthu as long as he liked, set out on a wandering tour toward Sāvatthī,
Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. and traveling by stages, arrived at Sāvatthī.
Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. There at Sāvatthī, the Blessed One stayed in Jeta’s Grove, Anāthapiṇḍika’s Monastery.
Tena kho pana samayena āyasmato sāriputtassa upaṭṭhākakulaṃ āyasmato sāriputtassa santike dārakaṃ pāhesi – "imaṃ dārakaṃ thero pabbājetū"ti. At that time a family that supported Ven. Sāriputta sent a boy to Ven. Sāriputta’s presence, (saying,) “May the elder give this boy the Going-forth.”
Atha kho āyasmato sāriputtassa etadahosi – "bhagavatā paññattaṃ 'na ekena dve sāmaṇerā upaṭṭhāpetabbā'ti. Then the thought occurred to Ven. Sāriputta, “The Blessed One has declared: ‘One (monk) should not get two novices to attend to him.’
Ayañca me rāhulo sāmaṇero. But I have this Novice Rāhula.
Kathaṃ nu kho mayā paṭipajjitabba"nti? What should I do?”
Bhagavato etamatthaṃ ārocesi. He reported the matter to the Blessed One.
Anujānāmi, bhikkhave, byattena bhikkhunā paṭibalena ekena dve sāmaṇere upaṭṭhāpetuṃ, yāvatake vā pana ussahati ovadituṃ anusāsituṃ tāvatake upaṭṭhāpetunti. “Monks, I allow a single monk, if experienced and competent, to get two novices—or as many as he is capable of instructing and exhorting—to attend to him.”