пали |
english - Khematto Bhikkhu |
Комментарии |
Atha kho bhagavā kapilavatthusmiṃ yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi.
|
Then the Blessed One, having stayed at Kapilavatthu as long as he liked, set out on a wandering tour toward Sāvatthī,
|
|
Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari.
|
and traveling by stages, arrived at Sāvatthī.
|
|
Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
|
There at Sāvatthī, the Blessed One stayed in Jeta’s Grove, Anāthapiṇḍika’s Monastery.
|
|
Tena kho pana samayena āyasmato sāriputtassa upaṭṭhākakulaṃ āyasmato sāriputtassa santike dārakaṃ pāhesi – "imaṃ dārakaṃ thero pabbājetū"ti.
|
At that time a family that supported Ven. Sāriputta sent a boy to Ven. Sāriputta’s presence, (saying,) “May the elder give this boy the Going-forth.”
|
|
Atha kho āyasmato sāriputtassa etadahosi – "bhagavatā paññattaṃ 'na ekena dve sāmaṇerā upaṭṭhāpetabbā'ti.
|
Then the thought occurred to Ven. Sāriputta, “The Blessed One has declared: ‘One (monk) should not get two novices to attend to him.’
|
|
Ayañca me rāhulo sāmaṇero.
|
But I have this Novice Rāhula.
|
|
Kathaṃ nu kho mayā paṭipajjitabba"nti?
|
What should I do?”
|
|
Bhagavato etamatthaṃ ārocesi.
|
He reported the matter to the Blessed One.
|
|
Anujānāmi, bhikkhave, byattena bhikkhunā paṭibalena ekena dve sāmaṇere upaṭṭhāpetuṃ, yāvatake vā pana ussahati ovadituṃ anusāsituṃ tāvatake upaṭṭhāpetunti.
|
“Monks, I allow a single monk, if experienced and competent, to get two novices—or as many as he is capable of instructing and exhorting—to attend to him.”
|
|