Закладка |
"Sace antevāsikassa anabhirati uppannā hoti, ācariyena vūpakāsetabbo, vūpakāsāpetabbo, dhammakathā vāssa kātabbā. Sace antevāsikassa kukkuccaṃ uppannaṃ hoti, ācariyena vinodetabbaṃ, vinodāpetabbaṃ, dhammakathā vāssa kātabbā. Sace antevāsikassa diṭṭhigataṃ uppannaṃ hoti, ācariyena vivecetabbaṃ, vivecāpetabbaṃ, dhammakathā vāssa kātabbā. Sace antevāsiko garudhammaṃ ajjhāpanno hoti parivāsāraho, ācariyena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho, antevāsikassa parivāsaṃ dadeyyāti. Sace antevāsiko mūlāya paṭikassanāraho hoti, ācariyena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho antevāsikaṃ mūlāya paṭikasseyyāti. Sace antevāsiko mānattāraho hoti, ācariyena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho antevāsikassa mānattaṃ dadeyyāti. Sace antevāsiko abbhānāraho hoti, ācariyena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho antevāsikaṃ abbheyyāti. Sace saṅgho antevāsikassa kammaṃ kattukāmo hoti, tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, ācariyena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho antevāsikassa kammaṃ na kareyya, lahukāya vā pariṇāmeyyāti. Kataṃ vā panassa hoti saṅghena kammaṃ, tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, ācariyena ussukkaṃ kātabbaṃ – kinti nu kho antevāsiko sammā vatteyya, lomaṃ pāteyya, netthāraṃ vatteyya, saṅgho taṃ kammaṃ paṭippassambheyyāti.
|
пали |
english - Khematto Bhikkhu |
Комментарии |
"Sace antevāsikassa anabhirati uppannā hoti, ācariyena vūpakāsetabbo, vūpakāsāpetabbo, dhammakathā vāssa kātabbā.
|
“If dissatisfaction (with the holy life) arises in the pupil, the teacher should allay it or get someone else to allay it or one should give him a Dhamma talk.
|
|
Sace antevāsikassa kukkuccaṃ uppannaṃ hoti, ācariyena vinodetabbaṃ, vinodāpetabbaṃ, dhammakathā vāssa kātabbā.
|
“If anxiety (over his conduct with regard to the rules) arises in the pupil, the teacher should dispel it or get someone else to dispel it or one should give him a Dhamma talk.
|
|
Sace antevāsikassa diṭṭhigataṃ uppannaṃ hoti, ācariyena vivecetabbaṃ, vivecāpetabbaṃ, dhammakathā vāssa kātabbā.
|
“If a viewpoint1 arises in the pupil, the teacher should pry it away or get someone else to pry it away or one should give him a Dhamma talk.
|
Comm. KT: 1. Usually a fixed opinion with regard to a question not worth asking—see (MN 72).
Все комментарии (1)
|
Sace antevāsiko garudhammaṃ ajjhāpanno hoti parivāsāraho, ācariyena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho, antevāsikassa parivāsaṃ dadeyyāti.
|
“If the pupil has committed an offense against a heavy (saṅghādisesa) rule and deserves probation, the teacher should make an effort, (thinking,) ‘How can the Saṅgha grant my pupil probation?’
|
|
Sace antevāsiko mūlāya paṭikassanāraho hoti, ācariyena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho antevāsikaṃ mūlāya paṭikasseyyāti.
|
“If the pupil deserves to be sent back to the beginning, the teacher should make an effort, (thinking,) “How can the Saṅgha send my pupil back to the beginning?”
|
|
Sace antevāsiko mānattāraho hoti, ācariyena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho antevāsikassa mānattaṃ dadeyyāti.
|
“If the pupil deserves penance, the teacher should make an effort, (thinking,) “How can the Saṅgha grant my pupil penance?”
|
|
Sace antevāsiko abbhānāraho hoti, ācariyena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho antevāsikaṃ abbheyyāti.
|
“If the pupil deserves to be sent back to the beginning, the teacher should make an effort, (thinking,) “How can the Saṅgha send my pupil back to the beginning?”
|
|
Sace saṅgho antevāsikassa kammaṃ kattukāmo hoti, tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, ācariyena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho antevāsikassa kammaṃ na kareyya, lahukāya vā pariṇāmeyyāti.
|
“If the Saṅgha wants to carry out a transaction against the pupil—censure, demotion, banishment, reconciliation, or suspension—the teacher should make an effort, (thinking,) ‘How can the Saṅgha not carry out that transaction against my pupil or else change it to a lighter one?’
|
|
Kataṃ vā panassa hoti saṅghena kammaṃ, tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, ācariyena ussukkaṃ kātabbaṃ – kinti nu kho antevāsiko sammā vatteyya, lomaṃ pāteyya, netthāraṃ vatteyya, saṅgho taṃ kammaṃ paṭippassambheyyāti.
|
“But if the transaction—censure, demotion, banishment, reconciliation, or suspension—is carried out against him, the teacher should make an effort, (thinking,) ‘How can my pupil behave properly, lower his hackles, mend his ways, so that the Saṅgha will rescind that transaction?’
|
|