Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
"Udakepi antevāsikassa parikammaṃ kātabbaṃ. Nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā antevāsikassa gattato udakaṃ pamajjitabbaṃ, nivāsanaṃ dātabbaṃ, saṅghāṭi dātabbā, jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ. Antevāsiko pānīyena pucchitabbo. |
пали | english - Khematto Bhikkhu | Комментарии |
"Udakepi antevāsikassa parikammaṃ kātabbaṃ. | “(The teacher) should perform a service for the pupil even in the bathing water. | |
Nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā antevāsikassa gattato udakaṃ pamajjitabbaṃ, nivāsanaṃ dātabbaṃ, saṅghāṭi dātabbā, jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ. | “Having bathed, he should come out of the water first, dry himself, and put on his lower robe. “Then he should rub the water off the pupil, give give him his lower robe, and give him his outer robe. “Taking the sauna-bench, (the teacher) should return first, lay out a seat, put out washing water for the feet, a foot stand, and a pebble foot wiper. | |
Antevāsiko pānīyena pucchitabbo. | “He should ask the pupil if he wants drinking water. |