Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 1. Большой раздел >> 19. Antevāsikavattakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 19. Antevāsikavattakathā Далее >>
Закладка

"Ācariyena, bhikkhave, antevāsiko saṅgahetabbo anuggahetabbo uddesena paripucchāya ovādena anusāsaniyā. Sace ācariyassa patto hoti, antevāsikassa patto na hoti, ācariyena antevāsikassa patto dātabbo, ussukkaṃ vā kātabbaṃ – kinti nu kho antevāsikassa patto uppajjiyethāti. Sace ācariyassa cīvaraṃ hoti, antevāsikassa cīvaraṃ na hoti, ācariyena antevāsikassa cīvaraṃ dātabbaṃ, ussukkaṃ vā kātabbaṃ – kinti nu kho antevāsikassa cīvaraṃ uppajjiyethāti. Sace ācariyassa parikkhāro hoti, antevāsikassa parikkhāro na hoti, ācariyena antevāsikassa parikkhāro dātabbo, ussukkaṃ vā kātabbaṃ – kinti nu kho antevāsikassa parikkhāro uppajjiyethāti.

пали english - Khematto Bhikkhu Комментарии
"Ācariyena, bhikkhave, antevāsiko saṅgahetabbo anuggahetabbo uddesena paripucchāya ovādena anusāsaniyā. “A teacher should support and encourage his pupil by teaching him, counter-questioning him, teaching him, and admonishing him.
Sace ācariyassa patto hoti, antevāsikassa patto na hoti, ācariyena antevāsikassa patto dātabbo, ussukkaṃ vā kātabbaṃ – kinti nu kho antevāsikassa patto uppajjiyethāti. “If the teacher has a bowl and the pupil doesn’t, the teacher should give the pupil the bowl or make an effort, (thinking,) ‘How can my pupil get a bowl?’
Sace ācariyassa cīvaraṃ hoti, antevāsikassa cīvaraṃ na hoti, ācariyena antevāsikassa cīvaraṃ dātabbaṃ, ussukkaṃ vā kātabbaṃ – kinti nu kho antevāsikassa cīvaraṃ uppajjiyethāti. “If the teacher has robe-cloth and the pupil doesn’t, the teacher should give the pupil the robe-cloth or make an effort, (thinking,) ‘How can my pupil get robe-cloth?’
Sace ācariyassa parikkhāro hoti, antevāsikassa parikkhāro na hoti, ācariyena antevāsikassa parikkhāro dātabbo, ussukkaṃ vā kātabbaṃ – kinti nu kho antevāsikassa parikkhāro uppajjiyethāti. “If the teacher has a requisite and the pupil doesn’t, the teacher should give the pupil the requisite or make an effort, (thinking,) ‘How can my pupil get the requisite?’