Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 1. Большой раздел >> 18. Ācariyavattakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 18. Ācariyavattakathā Далее >>
Закладка

"Sace ācariyassa anabhirati uppannā hoti, antevāsikena vūpakāsetabbo, vūpakāsāpetabbo, dhammakathā vāssa kātabbā. Sace ācariyassa kukkuccaṃ uppannaṃ hoti, antevāsikena vinodetabbaṃ, vinodāpetabbaṃ, dhammakathā vāssa kātabbā. Sace ācariyassa diṭṭhigataṃ uppannaṃ hoti, antevāsikena vivecetabbaṃ, vivecāpetabbaṃ, dhammakathā vāssa kātabbā. Sace ācariyo garudhammaṃ ajjhāpanno hoti parivāsāraho, antevāsikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho ācariyassa parivāsaṃ dadeyyāti. Sace ācariyo mūlāya paṭikassanāraho hoti, antevāsikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho ācariyaṃ mūlāya paṭikasseyyāti. Sace ācariyo mānattāraho hoti, antevāsikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho ācariyassa mānattaṃ dadeyyāti. Sace ācariyo abbhānāraho hoti, antevāsikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho ācariyaṃ abbheyyāti. Sace saṅgho ācariyassa kammaṃ kattukāmo hoti, tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, antevāsikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho ācariyassa kammaṃ na kareyya, lahukāya vā pariṇāmeyyāti. Kataṃ vā panassa hoti saṅghena kammaṃ, tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, antevāsikena ussukkaṃ kātabbaṃ – kinti nu kho ācariyo sammā vatteyya, lomaṃ pāteyya, netthāraṃ vatteyya, saṅgho taṃ kammaṃ paṭippassambheyyāti.

пали english - Khematto Bhikkhu Комментарии
"Sace ācariyassa anabhirati uppannā hoti, antevāsikena vūpakāsetabbo, vūpakāsāpetabbo, dhammakathā vāssa kātabbā. “If dissatisfaction (with the holy life) arises in the teacher, the pupil should allay it or get someone else to allay it or one should give him a Dhamma talk.
Sace ācariyassa kukkuccaṃ uppannaṃ hoti, antevāsikena vinodetabbaṃ, vinodāpetabbaṃ, dhammakathā vāssa kātabbā. “If anxiety (over his conduct with regard to the rules) arises in the teacher, the pupil should dispel it or get someone else to dispel it or one should give him a Dhamma talk.
Sace ācariyassa diṭṭhigataṃ uppannaṃ hoti, antevāsikena vivecetabbaṃ, vivecāpetabbaṃ, dhammakathā vāssa kātabbā. “If a viewpoint1 arises in the teacher, the pupil should pry it away or get someone else to pry it away or one should give him a Dhamma talk. Comm. KT: 1. Usually a fixed opinion with regard to a question not worth asking—see (MN 72).
Все комментарии (1)
Sace ācariyo garudhammaṃ ajjhāpanno hoti parivāsāraho, antevāsikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho ācariyassa parivāsaṃ dadeyyāti. “If the teacher has committed an offense against a heavy (saṅghādisesa) rule and deserves probation, the pupil should make an effort, (thinking,) ‘How can the Saṅgha grant my teacher probation?’
Sace ācariyo mūlāya paṭikassanāraho hoti, antevāsikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho ācariyaṃ mūlāya paṭikasseyyāti. “If the teacher deserves to be sent back to the beginning, the pupil should make an effort, (thinking,) “How can the Saṅgha send my teacher back to the beginning?”
Sace ācariyo mānattāraho hoti, antevāsikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho ācariyassa mānattaṃ dadeyyāti. “If the teacher deserves penance, the pupil should make an effort, (thinking,) “How can the Saṅgha grant my teacher penance?”
Sace ācariyo abbhānāraho hoti, antevāsikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho ācariyaṃ abbheyyāti. “If the teacher deserves rehabilitation, the pupil should make an effort, (thinking,) “How can the Saṅgha grant my teacher rehabilitation?”
Sace saṅgho ācariyassa kammaṃ kattukāmo hoti, tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, antevāsikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho ācariyassa kammaṃ na kareyya, lahukāya vā pariṇāmeyyāti. “If the Saṅgha wants to carry out a transaction against the teacher—censure, demotion, banishment, reconciliation, or suspension—the pupil should make an effort, (thinking,) ‘How can the Saṅgha not carry out that transaction against my teacher or else change it to a lighter one?’
Kataṃ vā panassa hoti saṅghena kammaṃ, tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, antevāsikena ussukkaṃ kātabbaṃ – kinti nu kho ācariyo sammā vatteyya, lomaṃ pāteyya, netthāraṃ vatteyya, saṅgho taṃ kammaṃ paṭippassambheyyāti. “But if the transaction—censure, demotion, banishment, reconciliation, or suspension—is carried out against him, the pupil should make an effort, (thinking,) “‘How can my teacher behave properly, lower his hackles, mend his ways, so that the Saṅgha will rescind that transaction?’