Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 1. Большой раздел >> 15. Upajjhāyavattakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 15. Upajjhāyavattakathā Далее >>
Закладка

"Sace upajjhāyassa anabhirati uppannā hoti, saddhivihārikena vūpakāsetabbo, vūpakāsāpetabbo, dhammakathā vāssa kātabbā. Sace upajjhāyassa kukkuccaṃ uppannaṃ hoti, saddhivihārikena vinodetabbaṃ, vinodāpetabbaṃ, dhammakathā vāssa kātabbā. Sace upajjhāyassa diṭṭhigataṃ uppannaṃ hoti, saddhivihārikena vivecetabbaṃ, vivecāpetabbaṃ, dhammakathā vāssa kātabbā. Sace upajjhāyo garudhammaṃ ajjhāpanno hoti parivāsāraho, saddhivihārikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho upajjhāyassa parivāsaṃ dadeyyāti. Sace upajjhāyo mūlāya paṭikassanāraho hoti, saddhivihārikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho upajjhāyaṃ mūlāya paṭikasseyyāti. Sace upajjhāyo mānattāraho hoti, saddhivihārikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho upajjhāyassa mānattaṃ dadeyyāti. Sace upajjhāyo abbhānāraho hoti, saddhivihārikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho upajjhāyaṃ abbheyyāti. Sace saṅgho upajjhāyassa kammaṃ kattukāmo hoti tajjanīyaṃ vā niyassaṃ [niyasaṃ (ka.)] vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, saddhivihārikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho upajjhāyassa kammaṃ na kareyya lahukāya vā pariṇāmeyyāti. Kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, saddhivihārikena ussukkaṃ kātabbaṃ – kinti nu kho upajjhāyo sammā vatteyya, lomaṃ pāteyya, netthāraṃ vatteyya, saṅgho taṃ kammaṃ paṭippassambheyyāti.

пали english - Khematto Bhikkhu Комментарии
"Sace upajjhāyassa anabhirati uppannā hoti, saddhivihārikena vūpakāsetabbo, vūpakāsāpetabbo, dhammakathā vāssa kātabbā. “If dissatisfaction (with the holy life) arises in the preceptor, the student should allay it or get someone else to allay it or one should give him a Dhamma talk.
Sace upajjhāyassa kukkuccaṃ uppannaṃ hoti, saddhivihārikena vinodetabbaṃ, vinodāpetabbaṃ, dhammakathā vāssa kātabbā. “If anxiety (over his conduct with regard to the rules) arises in the preceptor, the student should dispel it or get someone else to dispel it or one should give him a Dhamma talk.
Sace upajjhāyassa diṭṭhigataṃ uppannaṃ hoti, saddhivihārikena vivecetabbaṃ, vivecāpetabbaṃ, dhammakathā vāssa kātabbā. “If a viewpoint1 arises in the preceptor, the student should pry it away or get someone else to pry it away or one should give him a Dhamma talk. Comm. KT: 1. Usually a fixed opinion with regard to a question not worth asking—see (MN 72).
Все комментарии (1)
Sace upajjhāyo garudhammaṃ ajjhāpanno hoti parivāsāraho, saddhivihārikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho upajjhāyassa parivāsaṃ dadeyyāti. “If the preceptor has committed an offense against a heavy rule (saṅghādisesa) and deserves probation, the student should make an effort, (thinking,) ‘How can the Saṅgha grant my preceptor probation?’
Sace upajjhāyo mūlāya paṭikassanāraho hoti, saddhivihārikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho upajjhāyaṃ mūlāya paṭikasseyyāti. “If the preceptor deserves to be sent back to the beginning, the student should make an effort, (thinking,) ‘How can the Saṅgha send my preceptor back to the beginning?’
Sace upajjhāyo mānattāraho hoti, saddhivihārikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho upajjhāyassa mānattaṃ dadeyyāti. “If the preceptor deserves penance, the student should make an effort, (thinking,) ‘How can the Saṅgha grant my preceptor penance?’
Sace upajjhāyo abbhānāraho hoti, saddhivihārikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho upajjhāyaṃ abbheyyāti. “If the preceptor deserves rehabilitation, the student should make an effort, (thinking,) ‘How can the Saṅgha grant my preceptor rehabilitation?’
Sace saṅgho upajjhāyassa kammaṃ kattukāmo hoti tajjanīyaṃ vā niyassaṃ [niyasaṃ (ka.)] vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, saddhivihārikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho upajjhāyassa kammaṃ na kareyya lahukāya vā pariṇāmeyyāti. “If the Saṅgha wants to carry out a transaction against the preceptor—censure, demotion, banishment, reconciliation, or suspension—the student should make an effort, (thinking,) ‘How can the Saṅgha not carry out that transaction against my preceptor or else change it to a lighter one?’
Kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, saddhivihārikena ussukkaṃ kātabbaṃ – kinti nu kho upajjhāyo sammā vatteyya, lomaṃ pāteyya, netthāraṃ vatteyya, saṅgho taṃ kammaṃ paṭippassambheyyāti. “But if the transaction—censure, demotion, banishment, reconciliation, or suspension—is carried out against him, the student should make an effort, (thinking,) “‘How can my preceptor behave properly, lower his hackles, mend his ways, so that the Saṅgha will rescind that transaction?’