| Закладка |
62.
Atha kho moggallāno paribbājako sāriputtaṃ paribbājakaṃ etadavoca "gacchāma mayaṃ, āvuso, bhagavato santike, so no bhagavā satthā"ti. "Imāni kho, āvuso, aḍḍhateyyāni paribbājakasatāni amhe nissāya amhe sampassantā idha viharanti, tepi tāva apalokema [apalokāma (ka)]. Yathā te maññissanti, tathā te karissantī"ti. Atha kho sāriputtamoggallānā yena te paribbājakā tenupasaṅkamiṃsu, upasaṅkamitvā te paribbājake etadavocuṃ – "gacchāma mayaṃ, āvuso, bhagavato santike, so no bhagavā satthā"ti. "Mayaṃ āyasmante nissāya āyasmante sampassantā idha viharāma, sace āyasmantā mahāsamaṇe brahmacariyaṃ carissanti, sabbeva mayaṃ mahāsamaṇe brahmacariyaṃ carissāmā"ti. Atha kho sāriputtamoggallānā yena sañcayo paribbājako tenupasaṅkamiṃsu, upasaṅkamitvā sañcayaṃ paribbājakaṃ etadavocuṃ – "gacchāma mayaṃ, āvuso, bhagavato santike, so no bhagavā satthā"ti. "Alaṃ, āvuso, mā agamittha, sabbeva tayo imaṃ gaṇaṃ pariharissāmā"ti. Dutiyampi kho - pe - tatiyampi kho sāriputtamoggallānā sañcayaṃ paribbājakaṃ etadavocuṃ – "gacchāma mayaṃ, āvuso, bhagavato santike, so no bhagavā satthā"ti. "Alaṃ, āvuso, mā agamittha, sabbeva tayo imaṃ gaṇaṃ pariharissāmā"ti. Atha kho sāriputtamoggallānā tāni aḍḍhateyyāni paribbājakasatāni ādāya yena veḷuvanaṃ tenupasaṅkamiṃsu. Sañcayassa pana paribbājakassa tattheva uṇhaṃ lohitaṃ mukhato uggañchi.
|
| пали |
english - Khematto Bhikkhu |
Комментарии |
|
62.Atha kho moggallāno paribbājako sāriputtaṃ paribbājakaṃ etadavoca "gacchāma mayaṃ, āvuso, bhagavato santike, so no bhagavā satthā"ti.
|
Then Moggallāna the wanderer said to Sāriputta the wanderer, “Let’s go to the Blessed One’s presence. the Blessed One is our teacher.”
|
|
|
"Imāni kho, āvuso, aḍḍhateyyāni paribbājakasatāni amhe nissāya amhe sampassantā idha viharanti, tepi tāva apalokema [apalokāma (ka)].
|
[Sāriputta:] “There are these 250 wanderers who live here in dependence on us and look up to us. Let’s inform them of this.
|
|
|
Yathā te maññissanti, tathā te karissantī"ti.
|
“They will do whatever they think (is appropriate).”
|
|
|
Atha kho sāriputtamoggallānā yena te paribbājakā tenupasaṅkamiṃsu, upasaṅkamitvā te paribbājake etadavocuṃ – "gacchāma mayaṃ, āvuso, bhagavato santike, so no bhagavā satthā"ti.
|
So Sāriputta and Moggallāna went to the wanderers and, on arrival, said to them, “Friends, we are going to the Blessed One’s presence. The Blessed One is our teacher.”
|
|
|
"Mayaṃ āyasmante nissāya āyasmante sampassantā idha viharāma, sace āyasmantā mahāsamaṇe brahmacariyaṃ carissanti, sabbeva mayaṃ mahāsamaṇe brahmacariyaṃ carissāmā"ti.
|
“We are living here in dependence on the venerables and look up to the venerables. If the venerables are going to live the holy life under the great contemplative, then we will all live the holy life under the great contemplative.”
|
|
|
Atha kho sāriputtamoggallānā yena sañcayo paribbājako tenupasaṅkamiṃsu, upasaṅkamitvā sañcayaṃ paribbājakaṃ etadavocuṃ – "gacchāma mayaṃ, āvuso, bhagavato santike, so no bhagavā satthā"ti.
|
Then Sāriputta and Moggallāna went to Sañjaya the wanderer and, on arrival, said to him, “Friend, we are going to the Blessed One’s presence. The Blessed One is our teacher.”
|
|
|
"Alaṃ, āvuso, mā agamittha, sabbeva tayo imaṃ gaṇaṃ pariharissāmā"ti.
|
“Enough, friends. Don’t go. Let all three of us look after this group.”
|
|
|
Dutiyampi kho - pe - tatiyampi kho sāriputtamoggallānā sañcayaṃ paribbājakaṃ etadavocuṃ – "gacchāma mayaṃ, āvuso, bhagavato santike, so no bhagavā satthā"ti.
|
A second time … A third time Sāriputta and Moggallāna said to Sañjaya the wanderer, “Friend, we are going to the Blessed One’s presence. The Blessed One is our teacher.”
|
|
|
"Alaṃ, āvuso, mā agamittha, sabbeva tayo imaṃ gaṇaṃ pariharissāmā"ti.
|
“Enough, friends. Don’t go. Let all three of us look after this group.”
|
|
|
Atha kho sāriputtamoggallānā tāni aḍḍhateyyāni paribbājakasatāni ādāya yena veḷuvanaṃ tenupasaṅkamiṃsu.
|
Then Sāriputta and Moggallāna, taking along the 250 wanderers, went to the Bamboo Grove.
|
|
|
Sañcayassa pana paribbājakassa tattheva uṇhaṃ lohitaṃ mukhato uggañchi.
|
But Sañjaya the wanderer coughed up hot blood from his mouth right there.
|
|