Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 1. Большой раздел >> 13. История посещения Бимбисары
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 13. История посещения Бимбисары Далее >>
Закладка

58. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ pāvisi mahatā bhikkhusaṅghena saddhiṃ bhikkhusahassena sabbeheva purāṇajaṭilehi. Tena kho pana samayena sakko devānamindo māṇavakavaṇṇaṃ abhinimminitvā buddhappamukhassa bhikkhusaṅghassa purato purato gacchati imā gāthāyo gāyamāno –

пали english - Khematto Bhikkhu Комментарии
58.Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ pāvisi mahatā bhikkhusaṅghena saddhiṃ bhikkhusahassena sabbeheva purāṇajaṭilehi. Then the Blessed One, early in the morning, adjusted his under robe and—carrying his bowl & robes, entered Rājagaha with the large Saṅgha of monks—a thousand monks—all of them former coiled-hair ascetics.
Tena kho pana samayena sakko devānamindo māṇavakavaṇṇaṃ abhinimminitvā buddhappamukhassa bhikkhusaṅghassa purato purato gacchati imā gāthāyo gāyamāno – Now at that time, Sakka, King of the Devas, assuming the form of a brahman youth, went along ahead of the Saṅgha of monks, headed by the Buddha, singing this verse: