Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Малый раздел (чулавагга) >> CV 11. Собрание пятиста (первый собор) >> Рассказ о высшей каре
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Рассказ о высшей каре Далее >>
Закладка

Atha kho rañño udenassa orodho yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rañño udenassa orodhaṃ āyasmā ānando dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho rañño udenassa orodho āyasmatā ānandena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito āyasmato ānandassa pañca uttarāsaṅgasatāni pādāsi. Atha kho rañño udenassa orodho āyasmato ānandassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṃ ānandaṃ abhivādetvā padakkhiṇaṃ katvā yena rājā udeno tenupasaṅkami. Addasā kho rājā udeno orodhaṃ dūratova āgacchantaṃ. Disvāna orodhaṃ etadavoca – "api nu kho tumhe samaṇaṃ ānandaṃ passitthā"ti? "Apassimhā kho mayaṃ, deva, ayyaṃ ānanda"nti. "Api nu tumhe samaṇassa ānandassa kiñci adatthā"ti? "Adamhā kho mayaṃ, deva, ayyassa ānandassa pañca uttarāsaṅgasatānī"ti. Rājā udeno ujjhāyati khiyyati vipāceti – "kathañhi nāma samaṇo ānando tāva bahuṃ cīvaraṃ paṭiggahessati! Dussavāṇijjaṃ vā samaṇo ānando karissati, paggāhikasālaṃ vā pasāressatī"ti!

пали english - I.B. Horner русский - khantibalo Комментарии
Atha kho rañño udenassa orodho yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. ” Then King Udena’s concubines approached the venerable Ānanda; having approached, having greeted the venerable Ānanda, they sat down at a respectful distance. Тогда наложницы правителя Удены пришли к почтенному Ананде, подойдя и выразив ему почтение, они сели в одной стороне от него.
Ekamantaṃ nisinnaṃ kho rañño udenassa orodhaṃ āyasmā ānando dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. The venerable Ānanda gladdened, rejoiced, roused, delighted King Udena’s concubines with talk on dhamma as they were sitting down at a respectful distance. Почтенный Ананда радовал, восхищал, побуждал и вдохновлял беседой о Дхамме наложниц правителя Удены, сидящих в одной стороне от него.
Atha kho rañño udenassa orodho āyasmatā ānandena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito āyasmato ānandassa pañca uttarāsaṅgasatāni pādāsi. Then King Udena’s concubines, gladdened … delighted by the venerable Ānanda with talk on dhamma, bestowed five hundred inner robes on the venerable Ānanda. Тогда наложницы правителя Удены обрадованные, восхищённые, побуждённые и вдохновлённые беседой о Дхамме почтенного Ананды подарили ему пятьсот нижних одеяний.
Atha kho rañño udenassa orodho āyasmato ānandassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṃ ānandaṃ abhivādetvā padakkhiṇaṃ katvā yena rājā udeno tenupasaṅkami. Then King Udena’s concubines, pleased with the venerable Ānanda’s words, having thanked him, rising from their seats, having greeted the venerable Ānanda, having kept their right sides towards him, approached King Udena. Затем наложницы правителя Удены восхитившись и обрадовавшись словам почтенного Ананды, встали со своих мест, выразили почтенному Ананде своё почтение и, уважительно обойдя вокруг него, пошли к правителю Удене.
Addasā kho rājā udeno orodhaṃ dūratova āgacchantaṃ. King Udena saw the concubines coming in the distance; Правитель Удена уже издалека увидел идущих наложниц.
Disvāna orodhaṃ etadavoca – "api nu kho tumhe samaṇaṃ ānandaṃ passitthā"ti? seeing them he spoke thus to the concubines: “Did you see the recluse Ānanda?” Увидев их он сказал наложницам: "Виделись ли вы с отшельником Анандой?"
"Apassimhā kho mayaṃ, deva, ayyaṃ ānanda"nti. “We, sire, did see master Ānanda. ” "Ваше величество, мы виделись с почтенным Анандой"
"Api nu tumhe samaṇassa ānandassa kiñci adatthā"ti? “But did not you give anything to the recluse Ānanda? ” "Но разве вы так ничего и не дали отшельнику Ананде?"
"Adamhā kho mayaṃ, deva, ayyassa ānandassa pañca uttarāsaṅgasatānī"ti. “We gave, sire, five hundred inner robes to master Ānanda. "Ваше величество, мы подали почтенному Ананде пятьсот нижних одеяний"
Rājā udeno ujjhāyati khiyyati vipāceti – "kathañhi nāma samaṇo ānando tāva bahuṃ cīvaraṃ paṭiggahessati! ” King Udena looked down upon, criticised, spread it about, saying: “How can this recluse Ānanda accept so many robes? Правитель Удена стал относиться с презрением, критиковать и распространять: "Как этот отшельник Ананда мог принять так много одеяний?
Dussavāṇijjaṃ vā samaṇo ānando karissati, paggāhikasālaṃ vā pasāressatī"ti! Will the recluse Ānanda set up trade in woven cloth or will he offer (them) for sale in a shop? Отшельник Ананда займётся торговлей тканью или выставит их на продажу в магазине?"