Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Малый раздел (чулавагга) >> CV 10 - Раздел о монахинях >> Третий фрагмент декламации
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Третий фрагмент декламации Далее >>
Закладка

Atha kho tassā bhikkhuniyā etadahosi – "mayā ca na labbhā ekikāya vatthuṃ, aññāya ca bhikkhuniyā na labbhā dārakena saha vatthuṃ, kathaṃ nu kho mayā paṭipajjitabba"nti? Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi, bhikkhave, ekaṃ bhikkhuniṃ sammannitvā tassā bhikkhuniyā dutiyaṃ dātuṃ. Evañca pana, bhikkhave, sammannitabbā. Paṭhamaṃ bhikkhunī yācitabbā, yācitvā byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo –

пали english - I.B. Horner Комментарии
Atha kho tassā bhikkhuniyā etadahosi – "mayā ca na labbhā ekikāya vatthuṃ, aññāya ca bhikkhuniyā na labbhā dārakena saha vatthuṃ, kathaṃ nu kho mayā paṭipajjitabba"nti? Then it occurred to that nun: ‘It is not possible for me to live alone, nor is it possible for another nun to live with a boy. Now, what line of conduct should be followed by me?’
Bhagavato etamatthaṃ ārocesuṃ. They told this matter to the Lord.
"Anujānāmi, bhikkhave, ekaṃ bhikkhuniṃ sammannitvā tassā bhikkhuniyā dutiyaṃ dātuṃ. He said: “I allow them, monks, having agreed upon one nun, to give her to that nun as a companion.
Evañca pana, bhikkhave, sammannitabbā. And thus, monks, should she be agreed upon:
Paṭhamaṃ bhikkhunī yācitabbā, yācitvā byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo – First, that nun should be asked; having asked her, the Order should be informed by an experienced, competent nun, saying: