Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Малый раздел (чулавагга) >> CV 10 - Раздел о монахинях >> Третий фрагмент декламации
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Третий фрагмент декламации Далее >>
Закладка

430. Tena kho pana samayena aḍḍhakāsī gaṇikā bhikkhunīsu pabbajitā hoti. Sā ca sāvatthiṃ gantukāmā hoti – 'bhagavato santike upasampajjissāmī'ti. Assosuṃ kho dhuttā – 'aḍḍhakāsī kira gaṇikā sāvatthiṃ gantukāmā'ti. Te magge pariyuṭṭhiṃsu. Assosi kho aḍḍhakāsī gaṇikā – 'dhuttā kira magge pariyuṭṭhitā'ti. Bhagavato santike dūtaṃ pāhesi – "ahañhi upasampajjitukāmā; kathaṃ nu kho mayā paṭipajjitabba"nti? Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, dūtenapi upasampādetu"nti.

пали english - I.B. Horner Комментарии
430.Tena kho pana samayena aḍḍhakāsī gaṇikā bhikkhunīsu pabbajitā hoti. Now at that time the courtesan Aḍḍhakāsī had gone forth among the nuns.
Sā ca sāvatthiṃ gantukāmā hoti – 'bhagavato santike upasampajjissāmī'ti. She was anxious to go to Sāvatthī, thinking, ‘I will be ordained in the Lord’s presence.”
Assosuṃ kho dhuttā – 'aḍḍhakāsī kira gaṇikā sāvatthiṃ gantukāmā'ti. Men of abandoned life heard it said that the courtesan Aḍḍhakāsī was anxious to go to Sāvatthī
Te magge pariyuṭṭhiṃsu. and they beset the way.
Assosi kho aḍḍhakāsī gaṇikā – 'dhuttā kira magge pariyuṭṭhitā'ti. But the courtesan Aḍḍhakāsī heard it said that the men of abandoned life were besetting the way
Bhagavato santike dūtaṃ pāhesi – "ahañhi upasampajjitukāmā; kathaṃ nu kho mayā paṭipajjitabba"nti? and she sent a messenger to the Lord saying: “Even I am anxious for ordination. Now what line of conduct should be followed by me?”
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, dūtenapi upasampādetu"nti. Then the Lord on this occasion, having given reasoned talk, addressed the monks, saying: “I allow you, monks, to ordain even through a messenger. ”