Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Малый раздел (чулавагга) >> CV 10 - Раздел о монахинях >> Второй фрагмент декламации
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Второй фрагмент декламации Далее >>
Закладка

Tena kho pana samayena manussā bhikkhunīnaṃ āmisaṃ denti. Bhikkhuniyo bhikkhūnaṃ denti. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo attano paribhogatthāya dinnaṃ aññesaṃ dassanti! Mayampi na jānāma dānaṃ dātu"nti. Bhagavato etamatthaṃ ārocesuṃ. "Na, bhikkhave, bhikkhuniyā attano paribhogatthāya dinnaṃ aññesaṃ dātabbaṃ. Yā dadeyya, āpatti dukkaṭassā"ti.

пали Комментарии
Tena kho pana samayena manussā bhikkhunīnaṃ āmisaṃ denti. Хорнер: The same repeated but reading nun for monk and vice versa.
Все комментарии (1)
Bhikkhuniyo bhikkhūnaṃ denti.
Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo attano paribhogatthāya dinnaṃ aññesaṃ dassanti! Mayampi na jānāma dānaṃ dātu"nti.
Bhagavato etamatthaṃ ārocesuṃ.
"Na, bhikkhave, bhikkhuniyā attano paribhogatthāya dinnaṃ aññesaṃ dātabbaṃ.
Yā dadeyya, āpatti dukkaṭassā"ti.