| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Tena kho pana samayena manussā bhikkhunīnaṃ āmisaṃ denti. Bhikkhuniyo bhikkhūnaṃ denti. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo attano paribhogatthāya dinnaṃ aññesaṃ dassanti! Mayampi na jānāma dānaṃ dātu"nti. Bhagavato etamatthaṃ ārocesuṃ. "Na, bhikkhave, bhikkhuniyā attano paribhogatthāya dinnaṃ aññesaṃ dātabbaṃ. Yā dadeyya, āpatti dukkaṭassā"ti. |
| пали | Комментарии |
| Tena kho pana samayena manussā bhikkhunīnaṃ āmisaṃ denti. |
Хорнер: The same repeated but reading nun for monk and vice versa. Все комментарии (1) |
| Bhikkhuniyo bhikkhūnaṃ denti. | |
| Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo attano paribhogatthāya dinnaṃ aññesaṃ dassanti! Mayampi na jānāma dānaṃ dātu"nti. | |
| Bhagavato etamatthaṃ ārocesuṃ. | |
| "Na, bhikkhave, bhikkhuniyā attano paribhogatthāya dinnaṃ aññesaṃ dātabbaṃ. | |
| Yā dadeyya, āpatti dukkaṭassā"ti. |