Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Малый раздел (чулавагга) >> CV 10 - Раздел о монахинях >> Первый фрагмент декламации >> Разрешение на приём монахинь в полноправные члены
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
Разрешение на приём монахинь в полноправные члены Далее >>
Закладка

404. Atha kho mahāpajāpati gotamī yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpatī gotamī bhagavantaṃ etadavoca – "kathāhaṃ, bhante, imāsu sākiyānīsu paṭipajjāmī"ti? Atha kho bhagavā mahāpajāpatiṃ gotamiṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho mahāpajāpati gotamī bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, bhikkhūhi bhikkhuniyo upasampādetu"nti.

пали english - I.B. Horner русский - тхеравада.рф, правки khantibalo Комментарии
404.Atha kho mahāpajāpati gotamī yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Then the Gotami, Pajāpatī the Great approached the Lord; having approached, having greeted the Lord, she stood at a respectful distance. Затем Махападжапати Готами подошла к Благословенному и, поприветствовав его, встала в одной стороне от него.
Ekamantaṃ ṭhitā kho mahāpajāpatī gotamī bhagavantaṃ etadavoca – "kathāhaṃ, bhante, imāsu sākiyānīsu paṭipajjāmī"ti? As she was standing at a respectful distance, the Gotami, Pajāpatī the Great spoke thus to the Lord: “Now, what line of conduct, Lord, should I follow in regard to these Sakyan women?” Стоя в одной стороне от него, Махападжапати Готами обратилась к Благословенному: «Почтенный, как мне стоит вести себя в отношении этих женщин рода Сакья?".
Atha kho bhagavā mahāpajāpatiṃ gotamiṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Then the Lord, gladdened, rejoiced, roused, delighted the Gotami, Pajāpatī the Great, with talk on dhamma. Тогда Благословенный порадовал и вдохновил Махападжапати Готами беседой о Дхамме.
Atha kho mahāpajāpati gotamī bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Then the Gotami, Pajāpatī the Great, gladdened … delighted by the Lord with talk on dhamma, having greeted the Lord, departed keeping her right side towards him. Затем она вдохновленная и обрадованная беседой Благословенного, выразила ему почтение, встала и, уважительно держась правой стороны, ушла.
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, bhikkhūhi bhikkhuniyo upasampādetu"nti. Then the Lord on this occasion, having given reasoned talk, addressed the monks, saying: “I allow, monks, nuns to be ordained by monks. ” Затем Благословенный, по этому поводу прочитав осмысленное наставление, обратился к монахам: «Я разрешаю, о монахи, приём монахами монахинь в полноправные члены ордена".