Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
1101. Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati sīsapāvane [siṃsapāvane (sī. pī.)]. Atha kho bhagavā parittāni sīsapāpaṇṇāni pāṇinā gahetvā bhikkhū āmantesi – "taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ – yāni vā mayā parittāni sīsapāpaṇṇāni pāṇinā gahitāni yadidaṃ upari sīsapāvane"ti? "Appamattakāni, bhante, bhagavatā parittāni sīsapāpaṇṇāni pāṇinā gahitāni; atha kho etāneva bahutarāni yadidaṃ upari sīsapāvane"ti. "Evameva kho, bhikkhave, etadeva bahutaraṃ yaṃ vo mayā abhiññāya anakkhātaṃ. Kasmā cetaṃ, bhikkhave, mayā anakkhātaṃ? Na hetaṃ, bhikkhave, atthasaṃhitaṃ nādibrahmacariyakaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati; tasmā taṃ mayā anakkhātaṃ". |
пали | english - Бхиккху Бодхи | русский - khantibalo | Комментарии |
1101.Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati sīsapāvane [siṃsapāvane (sī. pī.)]. | On one occasion the Blessed One was dwelling at Kosambi in a simsapa grove. | Однажды Благословенный пребывал в Косамби в сисаповой роще. |
комментарий никаких существенных объяснений не содержит Все комментарии (2) |
Atha kho bhagavā parittāni sīsapāpaṇṇāni pāṇinā gahetvā bhikkhū āmantesi – "taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ – yāni vā mayā parittāni sīsapāpaṇṇāni pāṇinā gahitāni yadidaṃ upari sīsapāvane"ti? | Then the Blessed One took up a few simsapa leaves in his hand and addressed the bhikkhus thus: "What do you think, bhikkhus, which is more numerous: these few simsapa leaves that I have taken up in my hand or those in the simsapa grove overhead? " | Тогда Благословенный, взяв в руку несколько сисаповых листьев, обратился к монахам: "Монахи, как вы думаете, чего больше - этих немногих сисаповых листьев, что я взял в руку, или тех, что в сисаповой роще наверху?" | |
"Appamattakāni, bhante, bhagavatā parittāni sīsapāpaṇṇāni pāṇinā gahitāni; atha kho etāneva bahutarāni yadidaṃ upari sīsapāvane"ti. | "Venerable sir, the simsapa leaves that the Blessed One has taken up in his hand are few, but those in the simsapa grove overhead are numerous." | "О досточтимый, сисаповых листьев, что Благословенный взял в свою руку, совсем немного, но в сисаповой роще наверху их гораздо больше." | |
"Evameva kho, bhikkhave, etadeva bahutaraṃ yaṃ vo mayā abhiññāya anakkhātaṃ. | "So too, bhikkhus, the things I have directly known but have not taught you are numerous, while the things I have taught you are few. | "Точно так же монахи, гораздо больше того, что было мною познано и не разъяснено вам. |
У ББ отсебятина. Все комментарии (1) |
Kasmā cetaṃ, bhikkhave, mayā anakkhātaṃ? | And why, bhikkhus, have I not taught those many things? | И почему, монахи, оно не было мной разъяснено? | |
Na hetaṃ, bhikkhave, atthasaṃhitaṃ nādibrahmacariyakaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati; tasmā taṃ mayā anakkhātaṃ". | Because they are unbeneficial, irrelevant to the fundamentals of the holy life, and do not lead to revulsion, to dispassion, to cessation, to peace, to direct knowledge, to enlightenment, to Nibbana. Therefore I have not taught them. | Потому, что это не связано с благом, не относится к основам возвышенной жизни, не ведёт к пресыщению, бесстрастию, прекращению, успокоению, возвышенному знанию, постижению, ниббане. Поэтому это мной не было разъяснено. |