| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"Yathārūpāya kho, gahapati, micchāvācāya samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpā te micchāvācā natthi. Atthi ca kho te, gahapati, sammāvācā. Tañca pana te sammāvācaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya. |
| пали | english - Бхиккху Бодхи | русский - khantibalo | Комментарии |
| "Yathārūpāya kho, gahapati, micchāvācāya samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpā te micchāvācā natthi. | You, householder, do not have that wrong speech ... | Домохозяин, тот необразованный простолюдин, кому присуща ненадлежащая речь, при разрушении тела после смерти возрождается в мире страданий, в дурном уделе, в низком мире, в аду, но у тебя нет этой ненадлежащей речи. | |
| Atthi ca kho te, gahapati, sammāvācā. | And you have right speech ... | У тебя, домохозяин, надлежащая речь. | |
| Tañca pana te sammāvācaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya. | И когда ты вспоминаешь об этой надлежащей речи, мучительное ощущение может тут же прекратиться. |