Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 51. Коллекция об основах сверхсил (могущества) >> СН 51.20
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СН 51.20 Далее >>
Закладка

"Kathañca, bhikkhave, bhikkhu pacchāpuresaññī ca viharati – yathā pure tathā pacchā, yathā pacchā tathā pure? Idha, bhikkhave, bhikkhuno pacchāpuresaññā suggahitā hoti sumanasikatā sūpadhāritā suppaṭividdhā paññāya. Evaṃ kho, bhikkhave, bhikkhu pacchāpuresaññī ca viharati – yathā pure tathā pacchā, yathā pacchā tathā pure.

пали english - Бхиккху Бодхи Комментарии
"Kathañca, bhikkhave, bhikkhu pacchāpuresaññī ca viharati – yathā pure tathā pacchā, yathā pacchā tathā pure? “And how, bhikkhus, does a bhikkhu dwell perceiving after and before: ‘As before, so after; as after, so before’?
Idha, bhikkhave, bhikkhuno pacchāpuresaññā suggahitā hoti sumanasikatā sūpadhāritā suppaṭividdhā paññāya. Here, bhikkhus, the perception of after and before is well grasped by a bhikkhu, well attended to, well considered, well penetrated by wisdom.
Evaṃ kho, bhikkhave, bhikkhu pacchāpuresaññī ca viharati – yathā pure tathā pacchā, yathā pacchā tathā pure. It is in this way, bhikkhus, that a bhikkhu dwells perceiving after and before: ‘As before, so after; as after, so before.’