пали |
Пали - monpiti formatted |
русский - khantibalo |
Комментарии |
196.Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
|
evam'me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandaka'nivāpe
|
Так я слышал: однажды Благословенный находился в Раджагахе, в бамбуковой роще, в беличьем заповеднике.
|
|
Tena kho pana samayena āyasmā mahāmoggallāno gijjhakūṭe pabbate viharati ābādhiko dukkhito bāḷhagilāno.
|
tena kho pana samayena āyasmā mahāmoggallāno gijjhakūṭe pabbate viharati ābādhiko dukkhito bāḷha'gilāno
|
В то время почтенный Махамоггаллана, пребывавший на горе Гиджджхакута, был поражён недугом, страдал, тяжело болел.
|
|
Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
|
atha'kho bhagavā sāyaṇha'samayaṃ paṭisallānā vuṭṭhito yenāyasmā mahāmoggallāno tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi
|
И тогда Благословенный, на исходе дня, прервав своё уединение, пошёл туда, где находился почтенный Махамоггаллана; придя к нему, он сел на приготовленное место.
|
|
Nisajja kho bhagavā āyasmantaṃ mahāmoggallānaṃ etadavoca –
|
nisajja kho bhagavā āyasmantaṃ mahāmoggallānaṃ etadavoca
|
Усевшись, Благословенный обратился к почтенному Махамоггаллане со следующими словами:
|
|