"Katamā ca, bhikkhave, sammāvācā?
|
katamā ca bhikkhave sammā'vācā
|
"And what, bhikkhus, is right speech?
|
И что же такое надлежащая речь?
|
|
Yā kho, bhikkhave, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī – ayaṃ vuccati, bhikkhave, sammāvācā.
|
yā kho bhikkhave musā'vādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī: ayaṃ vuccati bhikkhave sammā'vācā
|
Abstinence from false speech, abstinence from divisive speech, abstinence from harsh speech, abstinence from idle chatter: this is called right speech.
|
Воздержание ото лжи, воздержание от ссорящих слов, воздержание от грубых слов, воздержание от пустословия - это называется надлежащей речью.
|
|