| пали |
english - Бхиккху Бодхи |
Комментарии |
|
341.Atha kho āyasmā mahāmoggallāno – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya; evameva – jetavane antarahito devesu tāvatiṃsesu pāturahosi.
|
Then, just as quickly as a strong man might extend his drawn-in arm or draw in his extended arm, the Venerable Mahāmoggallāna disappeared from Jeta’s Grove and reappeared among the Tāvatiṃsa devas.
|
Перед этим у ББ вставка или в нашей Типитаке пропуск:
On one occasion the Venerable Mahāmoggallāna was dwelling at Sāvatthı̄ in Jeta’s Grove, Anā...
Все комментарии (1)
|
|
Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
|
Then Sakka, lord of the devas, approached the Venerable Mahāmoggallāna together with five hundred devatās. Having approached, he paid homage to the Venerable Mahāmoggallāna and stood to one side.
|
|
|
Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca –
|
The Venerable Mahāmoggallāna then said to him:
|
|