Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 35. Коллекция о шести сферах >> СН 35.88 Наставление Пунне
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
СН 35.88 Наставление Пунне Далее >>
Закладка

88. Atha [sāvatthinidānaṃ. atha (?) ma. ni. 3.395 passitabbaṃ] kho āyasmā puṇṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā - pe - ekamantaṃ nisinno kho āyasmā puṇṇo bhagavantaṃ etadavoca – "sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya"nti.

пали english - Бхиккху Бодхи Комментарии
88.Atha [sāvatthinidānaṃ. atha (?) ma. ni. 3.395 passitabbaṃ] kho āyasmā puṇṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā - pe - ekamantaṃ nisinno kho āyasmā puṇṇo bhagavantaṃ etadavoca – "sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya"nti. Then the Venerable Punna approached the Blessed One ... and said to him "Venerable sir, it would be good if the Blessed One would teach me the Dhamma in brief, so that, having heard the Dhamma from the Blessed One, I might dwell alone, withdrawn, diligent, ardent, and resolute." Та же история излагается в МН 145.
Все комментарии (1)