| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
СН 35.88 Наставление Пунне Палийский оригинал
| пали | Комментарии |
| 88.Atha [sāvatthinidānaṃ. atha (?) ma. ni. 3.395 passitabbaṃ] kho āyasmā puṇṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā - pe - ekamantaṃ nisinno kho āyasmā puṇṇo bhagavantaṃ etadavoca – "sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya"nti. |
Та же история излагается в МН 145. Все комментарии (1) |
| "Santi kho, puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. | |
| Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. | |
| Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. | |
| 'Nandisamudayā dukkhasamudayo, puṇṇā'ti vadāmi - pe - santi kho, puṇṇa, jivhāviññeyyā rasā - pe - santi kho, puṇṇa, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. | |
| Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. | |
| Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. | |
| 'Nandisamudayā dukkhasamudayo, puṇṇā'ti vadāmi. | |
| "Santi kho, puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. | |
| Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nirujjhati nandī. | |
| 'Nandinirodhā dukkhanirodho, puṇṇā'ti vadāmi - pe - santi kho, puṇṇa, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. | |
| Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nirujjhati nandī. | |
| 'Nandinirodhā dukkhanirodho, puṇṇā'ti vadāmi. | |
| "Iminā tvaṃ [iminā ca tvaṃ], puṇṇa, mayā saṃkhittena ovādena ovadito katamasmiṃ [katarasmiṃ (ma. ni. 3.395)] janapade viharissasī"ti? | |
| "Atthi, bhante, sunāparanto nāma janapado, tatthāhaṃ viharissāmī"ti. | |
| "Caṇḍā kho, puṇṇa, sunāparantakā manussā; pharusā kho, puṇṇa, sunāparantakā manussā. | |
| Sace taṃ, puṇṇa, sunāparantakā manussā akkosissanti paribhāsissanti, tatra te, puṇṇa, kinti bhavissatī"ti? | |
| "Sace maṃ, bhante, sunāparantakā manussā akkosissanti paribhāsissanti, tatra me evaṃ bhavissati – 'bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ me [maṃ (sabbattha)] nayime pāṇinā pahāraṃ dentī'ti. | |
| Evamettha [evammettha (?)], bhagavā, bhavissati; evamettha, sugata, bhavissatī"ti. | |
| "Sace pana te, puṇṇa, sunāparantakā manussā pāṇinā pahāraṃ dassanti, tatra pana te, puṇṇa, kinti bhavissatī"ti? | |
| "Sace me, bhante, sunāparantakā manussā pāṇinā pahāraṃ dassanti, tatra me evaṃ bhavissati – 'bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ me [evammettha (?)] nayime leḍḍunā pahāraṃ dentī'ti. | |
| Evamettha, bhagavā, bhavissati; evamettha, sugata, bhavissatī"ti. | |
| "Sace pana te, puṇṇa, sunāparantakā manussā leḍḍunā pahāraṃ dassanti, tatra pana te, puṇṇa, kinti bhavissatī"ti? | |
| "Sace me, bhante, sunāparantakā manussā leḍḍunā pahāraṃ dassanti, tatra me evaṃ bhavissati – 'bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ me nayime daṇḍena pahāraṃ dentī'ti. | |
| Evamettha, bhagavā, bhavissati; evamettha, sugata, bhavissatī"ti. | |
| "Sace pana puṇṇa, sunāparantakā manussā daṇḍena pahāraṃ dassanti, tatra pana te, puṇṇa, kinti bhavissatī"ti? | |
| "Sace me, bhante, sunāparantakā manussā daṇḍena pahāraṃ dassanti, tatra me evaṃ bhavissati – 'bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ me nayime satthena pahāraṃ dentī'ti. | |
| Evamettha, bhagavā, bhavissati; evamettha, sugata, bhavissatī"ti. | |
| "Sace pana te, puṇṇa, sunāparantakā manussā satthena pahāraṃ dassanti, tatra pana te, puṇṇa, kinti bhavissatī"ti? | |
| "Sace me, bhante, sunāparantakā manussā satthena pahāraṃ dassanti, tatra me evaṃ bhavissati – 'bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ maṃ nayime tiṇhena satthena jīvitā voropentī'ti. | |
| Evamettha, bhagavā, bhavissati; evamettha, sugata, bhavissatī"ti. | |
| "Sace pana taṃ, puṇṇa, sunāparantakā manussā tiṇhena satthena jīvitā voropessanti, tatra pana te, puṇṇa, kinti bhavissatī"ti? | |
| "Sace maṃ, bhante, sunāparantakā manussā tiṇhena satthena jīvitā voropessanti, tatra me evaṃ bhavissati – 'santi kho tassa bhagavato sāvakā kāyena ca jīvitena ca aṭṭīyamānā harāyamānā jigucchamānā satthahārakaṃ pariyesanti, taṃ me idaṃ apariyiṭṭhaññeva satthahārakaṃ laddha'nti. | |
| Evamettha, bhagavā, bhavissati; evamettha, sugata, bhavissatī"ti. | |
| "Sādhu sādhu, puṇṇa! | |
| Sakkhissasi kho tvaṃ, puṇṇa, iminā damūpasamena samannāgato sunāparantasmiṃ janapade vatthuṃ. | |
| Yassa dāni tvaṃ, puṇṇa, kālaṃ maññasī"ti. | |
| Atha kho āyasmā puṇṇo bhagavato vacanaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sunāparanto janapado tena cārikaṃ pakkāmi. | |
| Anupubbena cārikaṃ caramāno yena sunāparanto janapado tadavasari. | |
| Tatra sudaṃ āyasmā puṇṇo sunāparantasmiṃ janapade viharati. | |
| Atha kho āyasmā puṇṇo tenevantaravassena pañcamattāni upāsakasatāni paṭivedesi [paṭipādesi (sī. pī.), paṭidesesi (syā. kaṃ.)]. | |
| Tenevantaravassena pañcamattāni upāsikāsatāni paṭivedesi. | |
| Tenevantaravassena tisso vijjā sacchākāsi. | |
| Tenevantaravassena parinibbāyi. | |
| Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu - pe - ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – "yo so, bhante, puṇṇo nāma kulaputto bhagavatā saṃkhittena ovādena ovadito, so kālaṅkato. | |
| Tassa kā gati ko abhisamparāyo"ti? | |
| "Paṇḍito, bhikkhave, puṇṇo kulaputto [kulaputto ahosi (sabbattha)], paccapādi [saccavādī (syā. kaṃ. ka.)] dhammassānudhammaṃ, na ca maṃ dhammādhikaraṇaṃ vihesesi [viheṭhesi (sī. syā. kaṃ.)]. | |
| Parinibbuto, bhikkhave, puṇṇo kulaputto"ti. | |
| Pañcamaṃ. |