пали |
english - Бхиккху Бодхи |
Комментарии |
125.Sāvatthinidānaṃ.
|
At Sāvatthī.
|
|
Atha kho rājā māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā rājānaṃ pasenadiṃ kosalaṃ abbhuyyāsi yena kāsi.
|
Then King Ajātasattu of Magadha, the Videhan son, mobilized a four-division army and marched in the direction of Kāsi against King Pasenadi of Kosala.233
|
|
Assosi kho rājā pasenadi kosalo – "rājā kira māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā mamaṃ abbhuyyāto yena kāsī"ti.
|
King Pasenadi heard this report,
|
|
Atha kho rājā pasenadi kosalo caturaṅginiṃ senaṃ sannayhitvā rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ paccuyyāsi yena kāsi.
|
mobilized a four-division army, and launched a counter-march in the direction of Kāsi against King Ajātasattu.
|
|
Atha kho rājā ca māgadho ajātasattu vedehiputto rājā ca pasenadi kosalo saṅgāmesuṃ.
|
Then King Ajātasattu of Magadha and King Pasenadi of Kosala fought a battle.
|
|
Tasmiṃ kho pana saṅgāme rājā māgadho ajātasattu vedehiputto rājānaṃ pasenadiṃ kosalaṃ parājesi.
|
In that battle King Ajātasattu defeated King Pasenadi, and King Pasenadi, defeated,
|
|
Parājito ca rājā pasenadi kosalo sakameva [saṅgāmā (ka.)] rājadhāniṃ sāvatthiṃ paccuyyāsi [pāyāsi (sī. pī.)].
|
retreated to his own capital of Sāvatthī.
|
|