Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne pañcavaggiyānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti. Sattamaṃ. |
пали | Пали - monpiti formatted | english - Thanissaro bhikkhu | русский - khantibalo | Комментарии |
Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne pañcavaggiyānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti. | imasmiñca pana veyyākaraṇasmiṃ bhaññamāne pañca vaggiyānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti | And while this explanation was being given, the minds of the group of five monks, through lack of clinging/sustenance, were released from effluents. | И когда давалось это объяснение, умы этих пятерых монахов благодаря неприсвоению полностью освободились от влечений. | |
Sattamaṃ. |