Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 22. Коллекция о совокупностях >> СН 22.57 Наставление о семи основаниях
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СН 22.57 Наставление о семи основаниях Далее >>
Закладка

"Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ viññāṇaṃ abhiññāya, evaṃ viññāṇasamudayaṃ abhiññāya, evaṃ viññāṇanirodhaṃ abhiññāya, evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ abhiññāya; evaṃ viññāṇassa assādaṃ abhiññāya, evaṃ viññāṇassa ādīnavaṃ abhiññāya, evaṃ viññāṇassa nissaraṇaṃ abhiññāya viññāṇassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. Ye suvimuttā, te kevalino. Ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāya. Evaṃ kho, bhikkhave, bhikkhu sattaṭṭhānakusalo hoti.

пали english - Бхиккху Бодхи Комментарии
"Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ viññāṇaṃ abhiññāya, evaṃ viññāṇasamudayaṃ abhiññāya, evaṃ viññāṇanirodhaṃ abhiññāya, evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ abhiññāya; evaṃ viññāṇassa assādaṃ abhiññāya, evaṃ viññāṇassa ādīnavaṃ abhiññāya, evaṃ viññāṇassa nissaraṇaṃ abhiññāya viññāṇassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. "And whatever ascetics and brahmins, having thus directly known consciousness, its origin, its cessation, and the way leading to its cessation, having thus directly known the gratification, the danger, and the escape in the case of consciousness, through revulsion towards consciousness, through its fading away and cessation, are liberated by nonclinging, they are well liberated.
Ye suvimuttā, te kevalino. Those who are well liberated are consummate ones.
Ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāya. As to those consummate ones, there is no round for describing them.
Evaṃ kho, bhikkhave, bhikkhu sattaṭṭhānakusalo hoti. "It is in such a way, bhikkhus, that a bhikkhu is skilled in seven cases.