|
"Ye hi, keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ vedanaṃ abhiññāya, evaṃ vedanāsamudayaṃ abhiññāya, evaṃ vedanānirodhaṃ abhiññāya, evaṃ vedanānirodhagāminiṃ paṭipadaṃ abhiññāya; evaṃ vedanāya assādaṃ abhiññāya, evaṃ vedanāya ādīnavaṃ abhiññāya, evaṃ vedanāya nissaraṇaṃ abhiññāya vedanāya nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā.
|
Whatever ascetics and brahmins, having thus directly known feeling, its origin, its cessation, and the way leading to its cessation, having thus directly known the gratification, the danger, and the escape in the case of feeling, are practising for the purpose of revulsion towards feeling, for its fading away and cessation, they are practising well.
|
|