|
"Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ rūpaṃ abhiññāya, evaṃ rūpasamudayaṃ abhiññāya, evaṃ rūpanirodhaṃ abhiññāya, evaṃ rūpanirodhagāminiṃ paṭipadaṃ abhiññāya; evaṃ rūpassa assādaṃ abhiññāya, evaṃ rūpassa ādīnavaṃ abhiññāya, evaṃ rūpassa nissaraṇaṃ abhiññāya rūpassa nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā.
|
"Whatever ascetics and brahmins, having thus directly known form, its origin, its cessation, and the way leading to its cessation, having thus directly known the gratification,the danger, and the escape in the case of form, are practising for the purpose of revulsion towards form, for its fading away and cessation, they are practising well.
|
|