|
"Sattaṭṭhānakusalo, bhikkhave, bhikkhu tividhūpaparikkhī imasmiṃ dhammavinaye kevalī vusitavā uttamapurisoti vuccati.
|
"Bhikkhus, a bhikkhu who is skilled in seven cases and a triple investigatoris called, in this Dhamma and Discipline, a consummate one, one who has fully lived the holy life, the highest kind of person.[87]
|
|
|
Idha, bhikkhave, bhikkhu rūpaṃ pajānāti, rūpasamudayaṃ pajānāti, rūpanirodhaṃ pajānāti, rūpanirodhagāminiṃ paṭipadaṃ pajānāti; rūpassa assādaṃ pajānāti, rūpassa ādīnavaṃ pajānāti, rūpassa nissaraṇaṃ pajānāti; vedanaṃ pajānāti … saññaṃ… saṅkhāre… viññāṇaṃ pajānāti, viññāṇasamudayaṃ pajānāti, viññāṇanirodhaṃ pajānāti, viññāṇanirodhagāminiṃ paṭipadaṃ pajānāti; viññāṇassa assādaṃ pajānāti, viññāṇassa ādīnavaṃ pajānāti, viññāṇassa nissaraṇaṃ pajānāti.
|
Here, bhikkhus, a bhikkhu understands form, its origin, its cessation, and the way leading to its cessation; he understands the gratification, the danger, and the escape in the case of form. "He understands feeling... perception... volitional formations... consciousness, its origin, its cessation, and the way leading for its cessation; he understands the gratification, the danger, and the escape in the case of consciousness.
|
|